SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ३ शतके २ उद्देशः श्रीभग एत्ति यथा नामकः,'इहति अत्र क्षेत्रे 'सगा इव'त्ति शबरादयोऽनार्यविशेषा देशाधिपाः यथा 'गडुंव'त्ति गत्ता 'विसमति गर्तालघुवृत्तीमा तर्वाधाकुलभूमिरूपं 'नीसाए'त्ति निश्राय-आश्रित्य 'आसवलं'ति अश्वसैन्यं, एवं हस्तिसैन्यं योधसैन्यं 'धणुबलं' धनुर्द्धरबलं, 'आगलेंति-आकलयन्ति-जयन्ति, कलयन्ति-पराजयन्तीति], एतत्सैन्यं वयं जेष्याम इति चिन्तयंतीत्यर्थः, 'नण्णत्थति ननु| निश्चितमत्र-इह लोके, अथवा अरिहंतादिनिश्राया अन्यत्र, नैव तां विनेत्यर्थः । 'दाणामाए'त्ति (सू.१४३) दानमय्या 'छउमत्थकालियाए'त्ति छ्यस्थकाल एव छद्मस्थकालिका तस्यां 'साहट्ट'त्ति संहृत्य-संहतौ कृत्वा, जिनमुद्रयेति, वग्घारिय'त्ति प्रलम्बितभुजः 'ईसिंपन्भारगएणं'ति ईषत्प्राग्भारः-अग्रतो मुखावनतत्वं, 'अहापणिहिएहिंति यथाप्रणिहितैः-यथास्थितैः 'वीस-U साए'त्ति स्वभावतः ''पासई'त्ति पश्यति तत्र सौधर्मे 'अपत्थिय'त्ति अप्रार्थितं प्रार्थयते यः सः 'दुरंत'त्ति दुरन्तानि-दुष्टावसानानि, अत एव प्रान्तानि-अमनोहराणि लक्षणानि यस्य सः 'हीणपुण्णचाउद्दसित्ति हीनायां पुण्यचतुर्दश्यां जातो हीनपुण्यचातुर्दशः, किल पुण्या चतुर्दशी तिथिरत्यन्तभाग्यवत एव जन्मनि स्यात् , अत इदं आक्रोशवच इति, 'जपणं मम'ति यस्मात् कारणात् मम एतद्रूपायां दिव्यायां देवद्धौं सत्यां प्रधानायां वा 'अप्पुस्सुएत्ति(अल्पौत्सुक्यः) अचासाइत्तएत्ति अत्याशातयितुं,। छायाया भ्रंशयितुमिति,उष्णः कोपात् उष्णभूतोऽस्वाभाविकमुष्णत्वं प्राप्त इति, घोरां हिंसां घोराकारं ति घोराकृति, भीमां विकरालत्वेन, भीमाकारां भयजनकाकारां 'भयाणीयंति भयमानीतं यया सा भयानीतातां'उत्तासणिय'ति उत्रासनिकां 'त्रसी उद्वेगे। । इति वचनात् , 'अप्फोडेइ' करास्फोटं कुर्यात् 'वग्गइ'त्ति वल्गति गर्जति 'हयहेसियं' हयहेपारवं 'हत्थिगुलगुलाइयं' हस्तिसारसी 'रयणघणाइयंति स्थवद् घणघणादिकं, 'पायवदरयं' पादेन भूम्यास्फोटनं 'भूमिचवेडयं करेण भूमेश्चपेटां PHOTOHINICHOREOn in IDRIPTIOpan guilsHIBIHRSmitan ranAnamnathanampMRI d
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy