________________
३ शतके ७ उद्देशः
श्रीभग० ग्रहसिङ्घाटकानि-ग्रहाणां सिङ्घाटकफलाकारेणावस्थानानि, ग्रहापसव्यानि ग्रहाणामपसच्यानि ग्रहाणामपसव्यगमनानि-प्रतीपगम- लघुवृत्तौ ।नानि, अभ्रात्मका वृक्षाः, गन्धर्वनगराणि आकाशे व्यन्तरकृतानि नगराकाराणि प्रतिबिम्बानि, उल्कापाताः-तारकस्यैव पाता दिग-
दाहा-अन्यतमस्यां दिशि अधोऽन्धकारा उपरि च प्रकाशात्मका दह्यमानमहानगरप्रकाशकल्पाः, 'जूवत्ति शुक्लपक्षे प्रतिपदादिदिनत्रयं यावयैः सन्ध्याछेदा आब्रियन्ते ते युपकाः 'जक्वालिय'त्ति यक्षोहीसानि-आकाशे व्यन्तरकृतज्वलनानि, धूमियाधूमिका धूसरवर्णा, महिका त्वापाण्डुरा, 'रउग्याओ' रजोवृष्टिं, 'चंदोवरागसूरोवरागा' चंद्रसूर्यग्रहणानि, 'पडिचंद ति प्रतिचन्द्राः, 'उदगमच्छत्ति इन्द्रधनुःखण्डानि 'कविहसिय'त्ति अनभ्रे या विद्युत् सहसा तत्कपिहसितं, अथवा कपिहसितं नाम यदाकाशे कपिमुखसदृशस्य विकृतमुखस्य हसनं, अमोधाः-आदित्योदयास्तमयोरादित्यकिरणविकारजनिताः आताम्राः श्यामा वा शकटोद्धिसंस्थिता दण्डाः, 'पाईण'त्ति पूर्वदिग्वाताः 'पडीण'त्ति प्रतीचीनवाताः, यावत्करणात् दाहिणउदीणउडाहोतिरिय| दिसिविदिसिवाया वाउभामा-बातोद्धामा अनवस्थिता वाताः 'वाउकलिया' वातोत्कलिकाः समुद्रोत्कलिकावत् , 'वायमंडलिया' वातोल्यः, उक्कलिया वाया-उत्कलिकाभिर्ये वान्ति, मण्डलिया बाया-मण्डलिकाभिर्ये वान्ति, गुजावाताः-सशब्द ये वान्ति,झंझावाता उत्पातरूपाः,संवर्तकवाचाः तृणादिसंवर्जनस्वभावाः ॥ अथानन्तरोक्तग्रहदण्डादिफलानि दर्शयन्नाह-प्राणक्षयाः| बलक्षया व्यसनभृता-आपद्रूपाः अनार्याः-पापात्मकाः न ते अज्ञाताः अण्णाया अनुमानतः अदृष्टाः प्रत्यक्षापेक्षया अश्रुताः अन्यवचनद्वारेण अस्मृता मनोऽपेक्षया अविज्ञाताअवध्यपेक्षया । 'अहावञ्चति यथापत्यानि, पुत्रस्थानीया इत्यर्थः, अभिण्णाया' अभिज्ञाताः-अवगताः, 'कंदप्पियत्ति कान्दर्पिकाः, कान्दर्पभावनाभाविताः, कान्दप्पिकदेवेषु अभिमतवस्तुकारित्वात् , 'होत्था'
PARATI
॥६४॥
thmakalndaimar