________________
श्रीभगभावितात्मा स्वसमयानुसारिप्रशमादिभिः, मायी कपायवान् , मिथ्यादृष्टिरन्यतीर्थिकः, वीर्यलब्ध्यादिभिः कारणभूताभिः वाणा-३ शतके लघुवृत्तौ रसी पुरीं 'समोहए'त्ति विकुर्वितवान् , रूपाणि-पशुपुरुषप्रासादप्रभृतीनि, जानाति पश्यति च विभङ्गज्ञानलब्ध्या, स हि मन्यते ॥६-७ अहं राजगृहं समवहतः, वाणारसीरूपाणि जानामि पश्यामि, एवं 'से' तस्यानगारस्य 'सेत्ति असौ दर्शने विपर्यासो विपर्ययः,
| उद्देशः अन्यदीयरूपाणामन्यदीयरूपतया विकल्पितत्वात , दिग्मोहादिव पूर्वामपि पश्चिमां मन्यमानस्येति, अन्तरा-तयोरन्तरालवर्त्तिनं जनपदसमूहं समवहतः नो तथाभावं, यतोऽसौ वैक्रियाण्यपि तानि मन्यते स्वाभाविकानि, 'जसे त्ति यशोहेतुत्वाद्यशः, चत्तारि चउसहित्ति (सू० १६३) तत्र सर्वेषामिन्द्राणां सामानिकचतुर्गुणा आत्मरक्षाः तेन चतुःषष्टिः 'चत्तारि'त्ति चतुर्गुणाः क्रियन्ते, जाताः सर्वे २५६००० प्रमाणाश्चमरस्यात्मरक्षकाः। तृतीयशते षष्ठ उद्देशकः॥
'वीइवइत्त'त्ति (सू० १६४) व्यतिव्रज्य-व्यतिक्रम्य 'उयालीसं जोयण'त्ति एकोनचत्वारिंशद्योजनलक्षाणि 'उवगारियालेग ति उपकारिकालयनं-गृहपीठवन्धकल्पं 'सोमकाइयत्ति सोमस्य कायो-निकायो येषामस्ति ते सोमकायिकाः-सोमपरिवारभूताः 'सोमदेवयकाइय'त्ति सोमदेवताः-तत्सामानिकादयस्तासां कायो येषामस्ति ते सोमदेवताकायिकाः-सोमसामानिकादिदेवपरिवाररूपाः,'तम्भत्तिया' तत्र-सोमे भक्तियेषां ते तद्भक्तिकाः, 'तप्पक्खिया' सोमपाक्षिकाः-सोमप्रयोजनसहायाः 'तम्भारिया' तस्य-सोमस्यातिवश्यत्वात्तद्भार्या इव, अथवा तद्भारो वोढव्यतया येषामस्ति ते तद्वारिकाः, गहदंड'त्ति दण्डा इव दण्डाः-तिर्यगायताः श्रेणयः ग्रहाणा--मङ्गलादीनां दण्डा ग्रहदण्डाः, एवं ग्रहमुशलानि, नवरमूर्ध्वायतश्रेणयः, 'गहणज्जियोति ग्रहसञ्चालादौ तनितानि गर्जितानि ग्रहगर्जितानि, ग्रहयुद्धानीति ग्रहयोरेका नक्षत्रे दक्षिणोत्तरेण समश्रेणितयाऽवस्थानानि,
nopmmmmaa
யார் யாரோ -