________________
श्रीभग
लघुवृत्ती
aiminilanmitra
प्रयोजनादौ कथंभृतमित्याह-'अणिस्सिओवसियंति अनिश्रितैः-सर्वाशंसारहितैरुपाश्रितः-अंगीकृतोऽनिश्रितोपाश्रितस्तं, अथवा
पर शतके निश्रितं-रागः उपाश्रितं च द्वेषस्ते अथवा निश्रितं-आहारादिलिप्या उपाश्रितं-शिष्यप्रतीच्छककुलाद्यपेक्षा ते न स्तः, सर्वथापेक्षया | रहितत्वेन, यथावदित्यर्थः, तथेति क्रियाविशेषणं । 'इरियावहियाबंध'त्ति ईर्या-गमनं तस्य पन्था ईर्यापथस्तत्र भवमैर्यापथिकं-केवलयोगप्रत्ययं कर्म तद्वन्धः, स चैकस्य वेदनीयस्य, 'संपराईत्ति संसारं पर्यटत्येभिरिति सम्परायाः कषायाः तेषु भवं साम्परायिकं कर्म तद्वन्धस्साम्परायिकबन्धः, स चावीतरागगुणस्थानकेषु सर्वेषु, 'नो नेरइओ'त्ति मनुष्यस्यैव तद्वन्धः, यस्मादुपशान्तमोहक्षीणमोहसयोगिकेवलिनामेव तद्वन्धनमिति, 'पुव्वपडिवन्नए'त्ति पूर्व-प्राक्काले प्रतिपन्न ऐर्यापथिकबन्धकत्वं यैस्ते पु.१ तान् तद्वन्धकत्वद्वितीपादिसमयवर्तिनः, ते च सदैव बहवः पुरुषाः स्त्रियश्च सन्ति, उभयेषां केवलिनां सदैव भावात् , स्त्री.१ अत उक्तं-'मणुस्सो मणुस्ती बंधति' 'पडि वजमाणएति प्रतिपद्यमानकान् ऐर्यापथिककर्मवन्धनप्रथमसमयवर्तिन
पु. स्त्री. इति, एतेषां च विरहसम्भवात् एकदा मनुष्यस्य स्त्रियाश्च एककयोगे एकत्वबहुत्वाभ्यां चत्वासे विकल्पाः, स्त्री.३ एकव. । १३
११ द्विकयोगे तथैव चत्वारः, एवं सर्वेष्टौ, स्थापना चेयम् । एतदेवाह-'मणुस्सो'वेत्यादि, एषां च पुंस्त्वादि
50 तल्लिङ्गापेक्षया, नतु वेदापेक्षया, क्षीणोपशान्तवेदत्वात् , अथ वेदापेक्षं स्त्रीत्वाद्यधिकृत्याह-'तं भंते ! किमिति नो इत्थी'- ३३त्यादिना च पदत्रयनिषेधेनावेदकः प्रश्नितः, उत्तरे तु षण्णां पदानां निषेधः, सप्तमपदोक्तस्तु व्यपगतवेदः, तत्र द्विक- च पूर्व प्रतिपन्नाः प्रतिपद्यमानकश्च स्युः, तत्र पूर्वप्रतिपन्नानां विगतवेदानां सदा बहुत्वभावात् , आह च
- योगाः४ त्यादि, प्रतिपद्यमानकानां तु सामयिकत्वाद्विरहभावेनैकादिसम्भवात् विकल्पद्वयं, अत एवाह-'पडिव