________________
दशतके
श्रीभग० लघुवृत्ती
८ उद्देशः
| १३
३३
जमाणे'त्ति अपगतवेदमेवमपगतवेदांश्च, ऐर्यापथिकं बन्धमाश्रित्य स्त्रीत्वादि भूतभावापेक्षया विकल्पयन्नाह–'जइ भंते'त्ति, 'तं भंतेति तदा भदन्त ! तद्वा कर्म 'इत्थीपच्छाकडो त्ति भावप्रधानत्वानिर्देशस्य स्त्रीत्वं पश्चात्कृतं-भूततां नीतं येनावेदकेपुंन । स्त्री स्त्री पुंन नासौ स्त्रीपश्चात्कृतः, एवमन्यावपि, इहैककयोगे एकत्वबहुत्वाभ्यां स्त्री. पु.न. स्त्री. पुं. न. स्त्री.न. ११ | ११ १११ पट् विकल्पाः सूत्रोक्ता एव ज्ञेयाः, त्रिषु द्विकयोगेषु १२, त्रिकयो- ११ १३ ३ ३|११
११३ गेषु पुनस्तथैवाष्टौ, एते सर्वे २६, इयमेषां स्थापना, चतुर्भङ्गयाष्टभङ्गीनां प्रथमविकल्पाः सूत्रे |१३| ३१ १३१ दर्शिताः सर्वान्तिमाश्चेति । अथैर्यापथिककर्मबन्धमेव कालत्रयेणाह-तं भंतेति तदैर्यापथिक
कर्म बधीत-बद्धवान् १ बध्नाति २ भंस्यति वा ३ इत्येको भेदः, एवमन्येऽपि, स्थापना चेयम् , 12. उत्तरं तु भवागरिस'त्ति अनेकत्र भवे उपशमादिश्रेणिप्राप्त्या आकर्षणेर्यापथिककर्माणुग्रहणं ३३१ भवाकर्षस्तं प्रतीत्य 'अत्थेगइए'त्ति अस्त्येको-भवत्येकः कश्चिजीवः प्रथमविकल्पिकः,तथाहि
| ३ ३ ३ पूर्वभवे उपशान्तमोहत्वे सत्यैर्यापथिकं कर्म बद्धवान् वर्तमानभवे च उपशान्तमोहत्वे बध्नाति अनागते च उपशान्तमोहत्वे भंस्यतीति १ द्वितीयस्तु यः पूर्वस्मिन् भवे उपशान्तमोहत्वं लब्धवान् वर्तमाने च क्षीणमोहत्वं संप्राप्तः स पूर्व बद्धवान् वर्तमाने च बनाति, शैलेश्यवस्थायां पुनर्न भत्स्यतीति २ तृतीयः पूर्वजन्मनि उपशान्तमोहत्वे बद्धवान् तत्प्रतिपतितो न बध्नाति पुनर्यदोपशान्तमोहत्वं प्रतिपत्स्यते तदा भंस्यतीति ३ चतुर्थस्तु शैलेशी-|| पूर्वकाले बद्धवान् शैलेश्यां च न बध्नाति न पुनर्भत्स्यतीति ४ पञ्चमस्तु पूर्वजन्मनि नोपशान्तमोहत्वं लब्धवान् इति ।।।।
HMANOIDAICTERINDIHIRINill nd immunityasinimalikilhindiMilm
SIS
-
-
॥१३५॥