SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ श्रीभग १५ लघुवृत्ती maintary तदित्याह-कुर्कुटमांसं-बीजपूरकटाहं आनय, निरवद्यत्वात् , पत्तगं मोएईत्ति पात्रर्क मुश्चति विजयस्स'त्ति यथा विजयस्य वसु. धाराद्युक्तं तथा एतस्या अपि वाच्यं । 'भारग्गसो त्ति (म. ५५९) मारपरिमाणतः, भारश्च भारकः पुरुषोद्वहनो विंशतिपलशतप्रमाणो वा 'कुंभग्गसोत्ति कुम्भो जघन्य आढकानां पष्टया मध्यमस्त्वशीत्या उत्कृष्टः पुनः शतेन 'पउमवासे'त्ति पद्मवर्षः 'वासंवासिहिन्ति' वर्षो-वृष्टिः वर्षिष्यति 'आओसेहिति आक्रोशान् दास्यति 'निच्छोडेहि'त्ति पुरुषान्तरजूटितश्रमणह-| स्ताद्यवयवान् वियोजयिष्यति, 'निम्भच्छेहित्ति दुर्वचांसि वक्ष्यते, 'पमारिहित्ति प्रमारयिष्यति 'उद्दवेहित्ति अपद्रावयिव्यति 'आछिदिहि ईषद् छेत्स्यति 'विच्छिदेहित्ति विशेषेण छेत्स्यति भिदिहित्ति स्फोटयिष्यति, पात्रकाणीत्यर्थः, अवहरिहित्ति अपहरिष्यति-उद्दालयिष्यति 'णिग्णयरे करेहित्ति निर्नगरान्-नगरनिष्क्रान्तान् करिष्यति, 'रजस्स'त्ति राज्यस्वामिअमात्यसुहृत्कोशदुर्गबलं राष्ट्र वा इति सप्ताङ्गमुच्यते तस्य 'विरमन्तु'त्ति विरम त्वं, विमलजिनः किलोत्सपिण्यामेकविशतितमः समवाये दृश्यते, स चावसपिणीचतुर्थजिनस्थाने प्राप्नोति, तस्मादर्वाचीनजिनान्तरेषु बह्वयः सागरोपमकोटयोऽतिक्रान्ता लभ्यन्ते, अयं च महापद्मो द्वाविंशतेः सागरोपमाणामन्ते भविष्यति, दुरवगममिदं, अथवा यो द्वाविंशतेः सागरोपमाणामन्ते तीर्थकृदुत्सर्पिण्या भविष्यति तस्यापि विमल इति नाम सम्भाव्यते, अनेकाभिधानाभिधेयत्वान्महापुरुषाणामिति । 'पउप्पत्ति शिष्यसन्ताने 'जहा धम्मघोसस्स'त्ति यथा धर्मघोषस्य एकादशशतकादशोदेशकोक्तस्य वर्णकस्तथा वाच्यं, स च 'कुलसंपन्ने'त्यादिरिति, 'रहचरियंति रथचर्चा 'गोल्लाविहि'त्ति नोदयिष्यति-प्रेरयिष्यति । 'सत्थोवज्झो'त्ति (सू. ५६०) शस्त्रवध्यस्सन् 'दाहवक्कन्ती' दाहोत्पत्त्या कालं कृत्वेति योगः, इह यथाक्रमेणैव संज्ञिप्रभृतयो रत्नप्रभादिषु यत उत्पद्यन्त इत्यसो तथैवोत्पा ।२२
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy