SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्ती समुदायेन || 'दाहवतीए' (सू. ५५५) दाहोत्पच्या 'सुबेणं'ति वल्करज्ज्या 'उभह'त्ति अवष्टीव्यत - निष्ठीव्यत 'आंकड विकद्धि' ति आकर्षविकर्षिकां 'थिरीकरणट्टयाएं ति प्राक्प्राप्तपूजासत्कारयोः स्थिरताहेतोर्यदिति, गोशालशरीरस्य विशिष्टपूजा न कुर्युः तदा लोक एवं ज्ञास्यति नायं जिनो बभूव, न च जिन शिष्या इत्येवमस्थिरौ पूजाप्रत्कारौ स्यातामिति तयोः स्थिरीक रणार्थं अवगुणं अपावृण्वन्ति 'मालुयाकच्छए'त्ति (सू. ५५७) मालुका नाम एकास्थिका वृक्षविशेषाः तेषां यंत्र कक्ष - गहनं तत्तथा, 'विउले'त्ति वपुर्व्यापकत्वात् 'रोगायंके' त्ति रोगः- पीडाकारी स चासावातङ्कथं व्याधिरिति रोगातङ्कः, 'उज्जले 'त्ति उज्ज्वलः तीव्रपीडाकृत् 'दुरहियास 'त्ति दुरधिसाः, सोढुमशक्य इति, 'दाहवक्कतीए त्ति दाहो व्युत्क्रान्तः - उत्पन्नो यस्य सः स्वार्थिकेकप्रत्यये दाहव्युत्क्रान्तिकः 'अवियाई'ति अपि चेति समुच्चये 'आई'ति वाक्यालङ्कारे 'लोहियवच्चाई' ति लोहित चर्चा - | स्यपि - रुधिररूपपुरीषाण्यपि करोति, किमनेन पीडावर्णनेनेति ?, 'चाउञ्चपणं' ति चातुर्वर्ण्यं - ब्राह्मणादिलोकः, 'झाणंतरियाएँ ति | एकस्य ध्यानस्य समाप्तिरन्यस्यानारम्भ इत्येषा ध्यानान्तरिका तस्यां 'मणो माणसित्ति मनस्येव न बहिर्वचनादिभिः अप्रकाशितत्वात् यन्मानसिकं - दुःखं तन्मनोमासिकं तेन, 'दुवे कवोया' इत्यादि श्रूयमाणमेवार्थं केचिन्मन्यन्ते, अन्ये त्वाहुः कपोतः - पंक्षिविशेषः तद्वद्ये फले वर्णसाधर्म्यात् ते कपोते - कूष्माण्डे हस्वे कपोते कपोतके ते च ते शरीरे वनस्पतिजीवदेहत्वात् कपोतकशरीरे अथवा कपोतकशरीरे इव धूसरे वर्णसाधर्म्याद्ये ते कपोतकशरीरे - कूष्माण्डफले एव ते उपस्कृते 'तेहिं नो अड्डों' त्ति बहुपापत्वात् 'परियासि'त्ति परिवासितं - ह्यस्तनमित्यर्थः, 'मज्जारकडे ति इत्यादि, केचित् श्रूयमाणमेवार्थं मन्यन्ते, अन्ये त्वाहु:- मार्जारो वायुविशेषः तदुपशमनाय कृतं मार्जारकृतं, अपरे त्वाहु:- मार्जारो बिरालकाख्यो वनस्पतिभेदः तेन कृतं भावितं यत्तत्तथा, किं HOOS0Q १५. श०
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy