SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Manian श्रीभग लघुवृत्ती ७ शतके main Muktinavin m कपट-वञ्चनाय यद्वेषान्तरादिकरणं'गुरुनिओग'त्तिगुरुषु-मात्रादिपु नियोगेन-अवश्यंतया यो विनयस्तेन रहिताः,'खरफरुसत्ति खरपरुषाः स्पर्शतोऽतीवकठोरा 'ध्यामवर्णा'धूमवर्णाः 'फुट'त्ति विकीर्ण केशाः 'बहुण्हारुत्ति बहुस्नायुभिः संपिनद्धं-सम्बद्धं दुर्दर्शनीयं रूपं येषां ते तथा, 'संकुडिय'त्ति सङ्कुचितं वलीलक्षणतरङ्गैः परिवेष्टितमङ्गं येषां ते तथा, के इवेत्याह-'जरापरिणय'त्ति जरापरिगतस्थविरनरा इव, प्रविरला दन्तविरलत्वेन परिशटिता च दन्तश्रेणियेषां ते तथा विकरालतुच्छदशनश्रेणिमुखाः, 'वंकवली'त्ति वंकं वक्र वलिभिः विकृतं-विकरालं भेषणं-भयकृन्मुखं येषां ते तथा, 'कच्छु'त्ति कच्छु:-पामा तया 'कसर'त्ति कशरैः| खसरैरभिभूता-व्याप्ता ये ते 'खरनख'त्ति खरतीक्ष्णनखानां कण्डूयनेन 'विक'त्ति विकृताकृतिव्रणा तनुर्येषां ते तथा, 'दकिटिभ'त्ति दकिटिभसिध्मानि क्षुद्रकुष्ठविशेषास्तैः स्फुटिताः-परुषा च्छवि:-वपुस्त्वक् येषां ते तथा, 'चित्तलंग'त्ति चित्राङ्गाः, | 'टोल'त्ति टोलगतयो-विषमगतयो यद्वा विषमाकृतयः, 'विसमन्ति विषमाणि दीर्घहस्वादिना सन्धिरूपाणि बन्धनानि येषां ते | | तथा, उक्कुड्डय'त्ति उत्कुटुकानि-असम्बद्धानि अस्थिकानि-कीकसानि येषां ते तथा 'विभक्ता' भोजनविशेषरहिताः दुर्बलाः-कुत्सि-| | तसंहननाः कुप्रमाणा:-प्रमाणहीनाः असंस्थिताः-कुसंस्थानाः-सनाकुशयाः कुभोजिनः खलती-स्खलन्ती विह्वला गतिर्येषां ते 'विगयचिट्ठत्ति विकृतचेष्टा नष्टतेजसश्च, 'सीय'त्ति शीतोष्णखरपरुषवातेन 'विज्झडिय'त्ति व्याप्तं मलिनं च पांशुरूपेण रजसा 'उग्गुंडिय'त्ति उद्गुण्डितं-उद्धृलितं अङ्गोपाङ्गं येषां ते तथा, उस्सण्णं'ति प्रायः 'धम्मसण्ण'त्ति धर्मश्रद्धा, 'रयणि' रने:हस्तस्य प्रमाणं चतुर्विंशत्यङ्गुलमानं तेन मात्रा-परिमाणं येषां ते तथा, 'सोलसवासाइति षोडशविंशतिवर्षपरमायुषः, 'पुत्त'त्ति पुत्रनप्तृपरिवारप्रणयबहुलाः, अनेनाल्पायुष्टत्वेऽपि बह्वपत्यता तेषामुक्ता, अल्पेनापि कालेन यौवनसद्भावादिति, 'निस्साए'त्ति arathiligmahitimes dans INDHI MAN
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy