________________
श्रीभग लघुवृत्ती
७ शतके
पनीयोदकाः न यापनाहेतुनीरं येषां ते तथा 'चण्डानिल'त्ति चण्डवायुना प्रहतानां तीक्ष्णानां वेगवतीनां नीरधाराणां निपात
६ उद्देश प्रचुराः, 'वासंति' वर्षा-वृष्टिं 'वासिहिंति' वर्षिष्यन्ति, 'जेणं ति येन वर्षेण प्रागुक्ता मेघाः पट्टणाश्रमगतं 'जणवयंति जनपदं-मनुष्यलोकं,चतुष्पदशब्देन महिष्यादयो गृह्यन्ते, 'गवेलग'त्ति गोशब्देन गावः एलका-उरभ्राः 'खहयर'त्ति खहचरान्-पक्षिसङ्घातान् , 'गामारण्ण'त्ति ग्रामारण्यप्रचारनिरतान् त्रसप्राणान् बहुप्रकारान् द्वीन्द्रियादीन् 'रुक्ख'त्ति वृक्षाः-चूता| दयः गुच्छा-बुंताकीप्रभृतयः गुल्मा-नवमालिकादयः लता-अशोकलतादयः वल्ल्यो-वालुक्यादयः तृणानि-वीरणादीनि पर्वगा| इक्षुप्रमुखाः हरितानि-दूर्वादीनि औषध्यः-शाल्यादयः प्रवालाः-पल्लवादयः शाल्यादिवीजसूचयः, ते आदौ येषां ते तानि, आदि| शब्दात् कदलीपद्मादिग्रहः, 'तणवणस्स'त्ति बादरवनस्पतिप्रभृतीनित्यर्थः, 'विद्धंसेहिति' विध्वंसयिष्यन्तीति सम्बन्धः, पव्व| य'त्ति पर्वतननात-उत्सवविस्तारणात् पर्वताः-क्रीडापर्वताः उज्जयन्तादयः गृणंति-शब्दायन्ते जननिवासभूतहेतुत्वेनेति गिरयो गोपालगिरिचित्रकूटप्रमुखाः 'डोंगररा' शिलोच्चयमात्ररूपाः 'उत्थल'त्ति उत्-उन्नतानि धूलिस्थलानि उत्थलानि, 'भट्ठति, भ्राष्ट्राः-पांश्वादिवर्जितभूमयः, ततस्ते आदियेषां ते तान् , आदिशब्दात् प्रासादशिखरादिपरिग्रहः,'विरावेहिंति' विद्रावयिष्यन्ति 'सलिलबिलानि' भूमिनिझराः 'गर्ताः' प्रतीताः 'दुर्गाणि' खातिकाप्राकारादिदुर्गमाणि विषमभूस्थितानि 'निण्णु'त्ति निम्नोनतानि प्रतीतानि 'समाक'त्ति समाकरिष्यति 'तत्तसम'त्ति तप्तेन-तापेन समा-तुल्या ज्योतिषा-वह्निना भूता-जाता या सा | तथा, रेणुः-वालुका 'चलणि'त्ति चरणप्रमाणश्चलनीति कर्दम उच्यते,'दुन्निक'त्ति दुःखेन नितरां क्रमणं यस्यां सा दुनिष्कमाः||१०७॥ 'अणाइज्ज'त्ति अनादेये वचनप्रत्याजाते येषां ते अनादेयवाक्प्रत्याजाताः, प्रत्याजातं तु जन्म, 'कूडकवड'त्ति कूट-कूटनाणकं