________________
श्रीभग० लघुवृत्तौ
JUL/OLJOLDODG
निश्राय, निश्रां कृत्वेत्यर्थः, 'निगोदाः' कुटुम्बानि, 'बीयं'ति बीजमिव बीजं भविष्यञ्जन हेतुत्वात् 'बीयमेत्त 'त्ति बीजस्येव मात्रापरिमाणं येषां ते बीजमात्राः, स्वल्पाः स्वरूपत इत्यर्थः, 'रह'त्ति रथपथः - शकटचक्रद्वय मितमार्गः, 'अक्खसोय'त्ति अक्षश्रोतःचक्रे धुरः प्रवेशरन्ध्रः तदेव प्रमाणमक्षः श्रोतः प्रमाणं तेन मात्रा - परिमाणं समवगाहतो यस्य तत्तथा 'वोज्झिहिंति' वक्ष्यतः, 'आउबहुले' बह्रपुकायमित्यर्थः, 'निद्धाहिंति' निर्द्धाविष्यन्ति - निस्सरिष्यंति 'गाहिंति' ग्राहयिष्यन्ति, स्थलेषु स्थापयिष्यन्तीत्यर्थः, 'निस्सील'त्ति महाव्रताणुव्रतविकलाः निर्गुणाः - उत्तरगुणवियुक्ताः निर्मेराः कुलादिमर्यादारहिताः 'खोद्दाहार' ति क्षौद्रं - मधु तद्भोजिनः, 'कुणिम' त्ति कुणपः - शबस्तद्रसोऽपि वसादि: कुणपस्तदाहारयन्तीति-कुणपाहाराः, 'उववज्जिहिन्ति' उत्पत्स्ययन्ते 'ते णं'ति ते अच्छा - ऋक्षाः तरच्छा - व्याघ्रविशेषाः, 'परस्सरा' शरभाः, 'ढंका' काका: ढिलकाः - मधुगा मद्भवो - जलवायसाः 'सिहि' त्ति शिखिनो मयूरा इत्यर्थः ॥ सप्तमशते षष्ठ उद्देशकः ॥
'आउत्तं'ति (सू. २८८) आयुक्तं यथा स्यात् तथा, आयुक्तं तु सावधानता, 'उस्सुत्तं 'ति उत्सूत्रं यथा स्यात् तथा, सूत्रातिक्रमेणेत्यर्थः, 'रीयमाणे 'त्ति रीयतो गच्छत इत्यर्थः ॥ 'रूवी 'त्यादि ( सू. २८९ ) सूत्रवृन्दमाह, तत्र रूपं - मूर्त्तता तदस्ति येषां ते रूपिणः, तद्विपरीतास्त्वरूपिणः, 'काम'त्ति काम्यन्ते – अभिलप्यन्ते येनेति कामाः मनोज्ञाः शब्दाः संस्थानानि वर्णाश्च, अत्रोत्तरम् - रूपिणः कामाः, नो अरूपिणः, पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति, 'सच्चित्त' त्ति सच्चित्ता अपि कामा स्युः, समनस्क - प्राणिरूपापेक्षया, अचित्ता अपि ते शब्दद्रव्यापेक्षया असंज्ञिजीवशरीररूपापेक्षया चेति, 'जीवा णं'ति जीवा अपि कामाः स्युः ॥१०८॥ जीवशरीररूपापेक्षया, अजीवा अपि ते शब्दापेक्षया चित्रशालभञ्जिकारूपापेक्षया चेति, 'जीवाणं' ति जीवानामेव कामाः, काम
CDCDOCT
७ शतके ७ उद्देशः