SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ श्रीभग ३५० लघुवृत्ती MARHTagwanimalgian nonvaginpunarjunsanilipins . AnaminatammanismIRITU राशिः कृतयुग्मकृतयुग्म इत्युच्यते, अपहियमाणद्रव्यापेक्षया तत्समयापेक्षया चेति द्विधा कृतयुग्मत्वाद् , एवमन्यत्रापि शब्दार्थो योज्यः, स च किल जघन्यतः षोडशात्मकः, एषां हि चतुष्कापहारतश्चतुरग्रत्वात् समयानां च चतुःसङ्ख्यत्वादिति १ 'कडजुम्मतेउए'त्ति यो राशिः प्रतिसमयं चतुष्कापहारेणापहियमाणस्त्रिपर्यवसानः स्यात् तत्समयाश्च चतुःपर्यवसिता एव असावपहियमाणापेक्षया योजः अपहारसमयापेक्षया तु कृतयुग्म एवेति कृतयुग्मन्योज इत्युच्यते, यथा जघन्यत एकोनविंशतिः, तत्र हि चतुकापहारे त्रयोऽवशिष्यते तत्समयाश्च चत्वार एव २। एवं राशिभेदसूत्राणि तद्विवरणं च सूत्रेभ्यो ज्ञेयानि, एवं सर्वत्राप्यपहारसमयापेक्षमाद्यं पदं अपहियमाणद्रव्यापेक्षं तु द्वितीयमिति, इह च तृतीयादारभ्योदाहरणानि कृतयुग्मद्वापरः अष्टादशादयः३ कृतयुग्मकल्योजः सप्तदशादयः४ व्योजःकृतयुग्मषोडशादयः, एषां हि चतुष्कापहारे चतुरग्रत्वात् तत्समयानां च त्रित्वादिति ५ व्योजत्र्योजराशौ तु पञ्चदशादयः ६ व्योजद्वापरे तु चतुर्दशादयः ७ व्योजकल्योजे तु त्रयोदशादयः ८ द्वापरकृतयुग्मेऽष्टादयः ९ द्वापरयोजराशौ एकादशादयः १० द्वापरद्वापरे दशादयः११ द्वापरकल्योजे नवादयः १२ कल्योजकृतयुग्मे चतुरादयः१३ कल्योजव्योजराशौ सप्तादयः १४ कल्योजद्वापरे षडादयः १५ कल्योजकल्योजे च पंचादयः १६ इति । 'कडजुम्मकडजुम्मएगिदियत्ति (सू. ८५६) ये एकेन्द्रियाश्चतुष्कापहारे चतुःपर्यवसानास्ते कृतयुग्मकृतयुग्मैकेन्द्रिया इत्येवं सर्वत्रेति, 'जहा उप्पलुद्देसए'त्ति उत्पलोद्देशक एकादशशते प्रथमः, इह च यत्र क्वचित्पदे उत्पलोद्देशातिदेशः क्रियते स च तत एवावधार्यः,'संवेहो न भपणइत्ति उत्पलोद्देशक उत्पलजीवस्योत्पादो विवक्षितः, तत्र च पृथ्वीकायादिकान्तरापेक्षया संवेधसम्भवः, इह त्वेकेन्द्रियाणां कृतयुग्मविशेषणानामुत्पादोऽधिकृतस्ते च वस्तुतोऽनन्ता एवोत्पद्यन्ते, तेषां चोदृत्तेरसम्भवात् संवेधो न सम्भवति, यश्च षोडशादीना A man
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy