________________
श्रीभग० लघुवृत्ती
HDMINARINIDAD
८ शतके ६ उद्देशः
IND
| कुड्यावष्टम्भस्थाणवः बलहरणाश्रितानि वा, ऊ यतानि काष्ठानि वा, वग्ग'त्ति वल्का वंशादिबन्धनभूता वटादित्वचः 'छित्त-
'त्ति वंशादिमयानि छादनाधारभूतानि कलिंजानि, 'छाणे'ति छादनं दर्भादिमयं कुटीरमिति ॥ 'ओरालियसरीराओ'त्ति (सू. ३३५) औदारिकादिशरीरात्-परकीयमौदारिकवपुराश्रित्य कतिक्रियो जीव इति प्रश्नः,उत्तरं 'सिय तिकिरिए'त्ति यदैको जीवोऽन्यस्य पृथ्व्यादेः सम्बन्थ्यौदारिक शरीरमाश्रित्य कार्य व्यापारयति तदा त्रिक्रियः, कायिक्थधिकरणीप्राद्वेषिकाणां भावाद्, | एतासां च मिथोऽविनाभावात् स्यात् त्रिक्रिय इत्युक्तं, न पुनः स्यादेकक्रियः स्याद् द्विक्रिय इति, अविनाभावश्च तासामेव-अधिकृतक्रिया ह्यवीतरागस्यैव, नेतरस्य, तथाविधकर्मबन्धहेतुत्वात् , अवीतरागकायस्य चाधिकरणत्वेन प्रद्वेषान्वितत्वेन च कायक्रियासद्भावे इतरयोरवश्यंभावः, इतरभावे च कायकीसद्भावः, उक्तं च प्रज्ञापनायामिहार्थ-जस्स णं जीवस्स काइया किरिया काइ तस्स अहिगरणिया नियमा किरिया कन्जइ, जस्स अहिगरिणिया किरिया कजइ तस्सवि काइया किरिया नियमा कजई त्यादि, तथाऽऽद्यक्रियात्रयसद्भावे उत्तरं क्रियाद्वयं भजनया स्यात् , यदाह-"जस्स णं जीवस्म काइया किरिया कजइ तस्स पारियावणिया सिय कन्जइ सिय नो कजइ" इत्यादि, ततश्च यदा जीवः कायव्यापारेणाद्यक्रियात्रय एवं वर्त्तते नतु परितापयति न चातिपातयति तदा त्रिक्रिय एव स्यात् , अत उक्तं-स्यात् त्रिक्रिय इति, यदा तु परितापयति तदा चतुष्क्रियः, आद्यक्रियात्रयस्यावश्यंभावात् , | उक्तं च-'जस्स परियावणिया किरिया कजइ तस्स काइया किरिया नियमा कजई' इत्यादि, अत एवाह-'सिय चउकिरिए सिय |पंचकिरिएत्ति, तथा सिय अकिरिए'त्ति वीतरागावस्थामाश्रित्य, तस्यां हि वीतरागत्वादेव न सन्त्यधिकृतक्रिया इति, नेररइए ण'मिति नारको यसादौदारिकवपुर्व(म)न्तं पृथिव्यादिकं स्पृशति परितापयति विनाशयति च तस्मादौदारिकात् स्यात
I ENNEINDIATAMINDIA.INDRI