SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती HDHinduism NDAINIHOMMiDiminsOIMMIND MANHOP MOMahimal si ndi" विशेषः, 'तस्स णति तस्य साधोः सञ्जातानुतापस्य 'एवं हवई' एवं प्रकारं मनस्यात् 'एयरस ठाणस्स'त्ति विभक्तिपरिणा ८ शतके मात्र एतत्स्थानं अनन्तरं 'से किंचितं' आलोचयामि-स्थापनाचार्यनिवेदनेन, प्रतिक्रमामि मिथ्यादुष्कृतदानेन, निन्दामि स्वसमक्षं, ६ उद्देश: | गहें-गुरुसमक्षं, विउट्टामि-वित्रोटयामि तदनुबन्धं छिनद्मि, विशोधयामि प्रायश्चित्तपy प्रायश्चित्ताभ्युपगमेन, अकरणतया अभ्युपतिष्ठामि, अभ्युत्थितो भवामीत्यर्थः, 'अमुहा सिय'त्ति अमुखा-निर्वाचः स्युरिति 'आराहए'त्ति आराधकः शुद्ध इति,आलोचनापरिणतौ सत्यां तदप्राप्तावप्याराधकत्वं, यतः-"आलोयणापरिणओ सम्मं संपढिओ गुरुसगासे । जो मरइ अंतरच्चिय तहावि सुद्धत्ति भावाओ ॥१॥"त्ति, स्थविरात्मभेदेन द्वे अमुखपत्रे द्वे कालगतसूत्रे, एवं चत्वारि असम्प्राप्तिसूत्राणि, सम्प्राप्तिसूत्राण्यपि ४, एवमष्टौ पिण्डपातार्थं गृहिगृहे प्रविष्टस्य, एवं विचारभूम्यादावष्टौ, ग्रामगमनेऽप्यष्टौ, एवमेतानि २४ सूत्राणि,साव्या अपि ज्ञेयानि, अनालोचित एव कथमाराधक इत्याशङ्कायामुत्तर (दृष्टान्त) चाह-'तणसुयं वत्ति तृणाग्रं वा 'छिज्जमाणे छिण्णे त्ति क्रियाकालनिष्ठाकालयोरभेदेन प्रतिक्षणं निष्पत्तेः छिन्नमिति उच्यते, एवमसावालोचनापरिणतौ सत्यां आराधनाप्रवृत्तः आराधक एवेति, 'तंतुग्गयंति तत्रोद्गतं तुरिवेमादेः उत्तीर्णमात्रं, 'मंजिहादोणीए'त्ति मञ्जिष्ठाद्रोण्या, भाजने इत्यर्थः। आराधको दीपद्दीप्यते | इति दीपखरूपं निरूपयवाह-'झियायामाणस्स'त्ति (मू. ३३४) ध्मायतो ध्मायमानस्य वा, ज्वलत इत्यर्थः, पदीवेत्ति प्रदीपो दीपवर्तिसमुदायः 'झियाई' मायति ध्मायते वा ज्वलति 'लढि'त्ति दीपयष्टिः 'वत्ति'त्ति दशा 'दीवचंपए'त्ति दीपस्थगनकं । |'जोइ'त्ति अग्निः॥ वलनाधिकारादिदमाह-'कु'त्ति मित्तयः 'कडम'त्ति त्रट्टिकाः 'धारण'त्ति बलहरणाधारभूते स्थूणे | ॥१३॥ 'बलहरण'त्ति धारगयोरुपरिवर्ति तिर्यगायतकाष्ठ(लोके)मोभ इति, वंस'त्ति-वंशाः छिचराधाराः लोके छप्पराधारा इति 'मल्लत्ति
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy