SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ १२० ३ उद्देशः श्रीभग० कृतदण्डा इत्यर्थः,'असमोहय'त्ति अकृतसमुद्घाताः, दण्डादुपरता वा । उद्वर्तनाद्वारे 'उव्वहणा जहा वकंतीएत्ति 'किं नेरलघुवृत्ती इएसु, गो० नो नेरइएसु, तिरिमणुस्सेसु उव्वदृति, नो देवेसु उव्यति, तेजस्कायिकदण्डके न उववई उव्वदृणा य जहा पण्ण |वणाए'त्ति, इह स्याद्वादादिद्वाराणि पृथ्वीकायिकदण्डकवद्वाच्यानि, उत्पादादिषु तु विशेषः प्रज्ञापनायामिवेहार्थतः, स एवं ज्ञेयः-तेषामुपपातस्तिर्यङ्मनुष्येभ्य एव, स्थितिरुत्कृष्टाऽहोरात्रत्रयं, उद्वृत्तास्तु ते तिर्यक्षु एवोत्पद्यन्ते, यथोत्पादादिषु विशेषस्तथा लेश्यायामपि, यतस्तेजसोऽप्रशस्तलेश्या एव, पृथ्वीकायिकास्तु आधचतुलेश्या एव, यच्चेदमिह न सूचितं तद्विचित्रत्वात्सूत्रगतेरिति, वायुकाये ४ समुद्घाताः, पृथव्यादीनामाद्यास्त्रयः, वायूनां तु वेदना १ कषाय २ मारणान्तिक ३ वैक्रियलक्षणाः ४, तेषां वैकियत्वसम्भवात , वनस्पतिसूत्रे 'नवरं आहारो नियम छदिसंति तनावगम्यते, लोकान्तनिष्कुटान्याश्रित्य त्रिदिगादेरप्या हारस्य तेषां सम्भवात् , बादरनिगोदान् वाऽऽश्रित्येदमवसेयं, तेषां पृथ्व्याश्रितत्वेन पड्दिगाहारस्यैव सम्भवादिति ॥ एतेषा। मेवावगाहनामाह-'एएसिण'मित्यादि (सू.६५२) पृथिव्यप्तेजोवायुनिगोदाः ५ प्रत्येकं बादरसूक्ष्मभेदादेते १० एकादशश्च प्रत्येक| वनस्पतिः, एते प्रत्येकं पर्याप्तापर्याप्तभेदाः २२, तेऽपि जघन्योत्कृष्टावगाहना इति ४४ जीवभेदेषु स्तोकादिपदन्यासेनावगाहना व्याख्येया, स्थापना चेयम्-पृथ्वीकायस्याधः सूक्ष्मबादरपदे, तयोरधः प्रत्येकं पर्याप्तापर्याप्तपदे, तेषामधः प्रत्येकं जघन्योत्कृष्टा वाऽवगाहना, एवमप्कायादयोऽपि स्थाप्याः, प्रत्येकवनस्पतेश्वाधः पर्याप्तापर्याप्तपदद्वयं, तयोरधः प्रत्येकं जघन्योत्कृष्टावगाहना, इह | पृथ्व्यादीनामङ्गुलासङ्ख्येयभागमात्रावगाहनात्वेऽपीतरेतरापेक्षयाऽसङ्ख्येयभेदत्वादसङ्ख्येयगुणत्वं न विरुध्यते, तेनाङ्गुलासङ्ख्येयभागमात्रावगाहना ज्ञेया पृथ्व्यादीनां, प्रत्येकवनस्पतीनां तृत्कृष्टावगाहना योजनसहस्रं समधिकमवगन्तव्येति । 'सब्बसु am படம் பார்ப்பார்ப்பார்படாமப் பார்ப்பார்ப்பவதிய
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy