________________
श्रीभग० लघुवृत्ती
३-४ उ.
हुमेत्ति (सू. ३५३) सर्वसूक्ष्मः यथा वायुः सूक्ष्मः नेज सूक्ष्म, अतः 'सव्वसुहुमतराए'त्ति सर्वेषां मध्येऽतिशयेन सूक्ष्मः सूक्ष्मतरक इति, 'अणंताणं सुहुमवणस्सइकाइआणं'ति इह यावद्ग्रहणेनासङ्ख्यातानि शरीराणि ग्राह्याणि, अनन्तानामपि वनस्पतीनामेकाद्यसङ्ख्येयान्तशरीरत्वाद् अनन्तानां च तच्छरीराणामभावात् , प्राक् च सूक्ष्मवनस्पत्यवगाहनापेक्षया सूक्ष्म वायववगाहनाया असङ्ख्यातगुणत्वेनोक्तत्वादिति ॥ 'वण्णगपेसिय'त्ति (सू . ६५४) वर्णकपेषिका-चंदनपेषिका 'जुगवं'ति सुषमदु-| षमादिकालवती'चम्मेद्वदुहण'त्ति चर्मेष्टिकादीनि व्यायामोपकरणानि तैः समाहतानि व्यायामप्रवृत्तावत एव निचितानि-धनीभूतानि गात्राणि-अङ्गानि यत्र स तादृग् कायो यस्याः सा, एतद्विशेषणं स्त्रिया अभावात् न भण्यते, वइरामईए'त्ति वजमय्यां 'सण्हकरणीए'त्ति सूक्ष्मकरण्यां-पेषणशिलायां 'ववरएणं'त्ति लोष्टकेन 'जतुगोलासमाणं'ति डिंभक्रीडनकजतुगोलकप्रमाणं, न महान्तमित्यर्थः, 'पडिसंहरियाए'त्ति शिलायाः शिलापुत्रकाच संहरणं-पिण्डीकरणं, प्रतिसझेपणं तु पततः संरक्षणं, 'आलि
'त्ति आदिग्धाः शिलायां लोष्टके वा लग्नाः 'संघहित्ति सङ्घर्षिताः-परितापिताः पीडिता अपद्रविता मारिताः 'पिट्ठ'त्ति | | पिष्टाः ॥१९ शते तृतीयः॥ | "सिय भंते'त्ति (सू.६५५) स्युः-भवेयुः नारका महाश्रवाः बहुकर्मवन्धत्वात् महाक्रियाः कायिक्यादिक्रियायोगमहत्त्वात् , चतुणां| पदानां १६ भङ्गाः स्युः, उक्तं च-“वीएण उ नेरइया हुंति चउत्थेण सुरगणा सव्वे । ओरालसरीरा पुण सव्वेहि पएहिं भइयव्व-| ॥१॥"त्ति, एतेषु नारकाणां द्वितीयो भेदोऽनुज्ञातः, तेषामाश्रवादित्रयस्य महत्त्वात् कर्मनिर्जरायास्त्वल्पत्वात् , शेषाणां तु प्रतिषेधः, | असुरादिदेवेषु चतुर्थो भङ्गोऽनुज्ञातः, ते हि महाश्रवा महाक्रियाश्चाविरतियुक्तत्वात् अल्पवेदनाश्च प्रायेण सातोदयसम्भवात् , अल्प
மான்பாமார்டிரியா Mummifறிய பாதிப்புறமா
॥२४॥