________________
श्रीभग लघुवृत्ती
|३,नो इणमद्वेत्ति २ विकल्पः, अविसुद्धलेसे समो० अप्पाणेणं अविसुद्धलेसं देवं ३,नो इणत्ति३,अविसुद्धलेसे स० अप्पाणेणं विसु- ६ शतके द्धलेसं देवं ३ नो इणत्ति ४, अविसुद्ध समोहयासमोहएणं अप्पाणेणं अविसु० देवं ३ नो इणमढे ५, अविसु० समोहयासमो०
१०उद्दे० अप्पाणेणं विसुद्धलेसं देवं ३ नो इणमढे ६, विसुद्धलेसे असमोहएणं अप्पाणेणं अविसु० देवं ३ नो इणद्वे समढे ७, विसुद्ध० देवे असमो० अप्पाणेणं विसुद्धलेसं देवं ३ नो इणमट्ठ ८, एमिरष्टभिर्विकल्पैर्न जानाति, तत्र पडिमिथ्यादृष्टित्वात् द्वाभ्यां त्वनुपयु-IN क्तत्वात् न जानाति, विसुद्धलेसे समोहएणं अविसुद्धलेसं देवं ३ जाणइ ?, हंता! जाणइ ९, विसुद्ध० देवे समोहएणं विसुद्ध० देवं जाणइ ?, हंता १०, विसुद्ध० देवे समोहयासमोहएणं अविसुद्धलेसं देवं जाणइ ? हंता ११, विसुद्धलेसे समोहयासमोहएणं विसुद्धलेसं देवं ३ जाणइ ? हता! जाणइत्ति १२, एभिश्चतुर्भिर्विकल्पैस्सम्यग्दृष्टित्वादुपयुक्तत्वानुपयुक्तत्वाच्च जानाति, उपयोगानुपयोगपक्षे उपयोगांशस्य ज्ञानहेतुत्वादिति, एतदेवाह-'हेट्ठिल्लेहिं अट्ठहिं'इत्यादि ॥षष्ठशते नवम उद्देशकः।।
'नो चक्कियत्ति (सू. २५४) न शक्नुयात् , 'जाव कोलठिय'त्ति यावत्कुवलास्थिकमात्रमपि, कुवलास्थिकं-बदरकुवलक: 'निप्फाव'त्ति वल्लः 'कल'त्ति कलाया धान्यविशेषः 'जूय'त्ति यूका लिक्षामात्रमपि सुखं दुःखं वा 'अभिनिव्वद्वित्ता' अभिनिर्वृत्य-प्रादुष्कृत्य 'उवदंसित्तएत्ति उपदर्शयितुं न शक्नुयात् न समर्थः स्यात् , 'अयण्ण'मित्यादि दृष्टान्तोपनय एवं, यथा-गन्धपुद्गलानामतिसूक्ष्मत्वेन अमूर्तकल्पत्वात् कुवलयास्थिकमात्रमप्युपदर्शयितुं न शक्यते तथा सर्वजीवानां सुखदुःखमपि, 'जीवेणं भंते ! जीवे' (स. २५५) इहैकेन जीवशब्देन 'जीव एव गृह्यते, द्वितीयेन च चैतन्यमित्यतः प्रश्नः, उत्तरं पुनर्जीवचैतन्ययोमिथोऽविनाभृतत्वात् जीवश्चैतन्यमेव चैतन्यमपि जीव एवेत्येवमर्थो गृह्यते, नारकादिषु पदेषु एवं-जीवे णं भंते !