________________
कातक
श्रीभग० लघुवृत्ती
९ उद्देशः
इत्यादि, सव्वजीवाणं'ति सर्वजीवानां द्वीपसमुद्रेषु उत्पादो ज्ञेयः, स चैवम्-'दीवसमुद्देसु ण भंते ! सव्वे पाणा ४ पुढविकाइयत्ताए जाव तसकाइयत्ताए उववण्णपुव्वा ?, हंता! गोयमा! असई अदुवा अणंतखुत्तो'त्ति ॥षष्ठशते अष्टम उद्देशकः॥
'सत्तविहबंधएत्ति (यू. २५१) आयुरबन्धकाले, 'अट्ठविह'त्ति आयुर्वन्धकाले,'छविह'त्ति सूक्ष्मसम्पराये मोहायुषो| रबन्धकत्वात् , 'बंधुद्देस'त्ति बन्धोद्देशकः, प्रज्ञापनाचतुर्विंशतितमपदेऽध्येतव्यः, स चायम्-'नेरइए णं! नाणावरणिजं कम्म बंधेमाणे कइ कम्मपगडीओ बंधइ ?, गो०! अट्ठविहबंधए वा सत्तविहबंधए वा जाव वेमाणिए, णवरं मणुस्से जहा जीवे इत्यादि, 'एगवण्ण'त्ति (सू. २५२) कृष्णाद्येकवर्ण एकरूपं-एकविधाकारं स्वशरीरादि 'इहगए'त्ति इहगतान् प्रज्ञापकासन्नक्षेत्रस्थितान् 'तत्थ गए'त्ति देवः किल प्रायो देवस्थान एव वर्तते इति तत्र गतान्-देवलोकगतान् 'अण्णत्थगए'त्ति प्रज्ञापकक्षेत्राद्देव| स्थानाचान्यत्र स्थितान् , तत्र च स्वस्थान एवं प्रायो विकुरुते, यतः-कृतोत्तरवैक्रियरूप एवान्यत्र गच्छति, इति नो इहगतान् पुद्गलान् पर्यादायेत्युक्तमिति, 'कालयं पुग्गलं नीलपुग्गलत्ताए' इत्यादौ कालनीललोहितहालिद्रशुक्ललक्षणानां पञ्चवर्णानां दशद्विकसंयोगसूत्राण्यध्येयानि, 'गंधरसफास'त्ति इह सुरभिदुरभिगन्धद्वयस्यैकमेव तिक्तकटुकषायाम्लमधुरलक्षणानां पञ्चरसानां दश सूत्राणि, अष्टानां स्पर्शानां च चत्वारि सूत्राणि, परसरविरुद्धेन कर्कशमृद्वादिना द्वयनकैकसूत्रनिष्पादनादिति, अविसुद्धलेसे'त्ति (सू. २५३) अविशुद्रलेश्यो विभङ्गज्ञानी देवः, 'असमोह'त्ति असमवहतेन अनुपयुक्तेनात्मना, इहाविशुद्धलेश्यो देवः १ असमवहतात्मा २ अविशुद्धलेश्यं देवादिकं ३ इत्यस्य पदत्रयस्य १२ विकल्पास्सन्ति,तद्यथा-'अविसुद्धलेसेणं देवे १असमोहएणं अप्पाणेणं२ अविसुद्धलेसं देवं ३ जाणइ पासइ,नो इणमढे समढे इत्येकः प्रथमो विकल्पः,अविसुद्धले०१असमो०२अप्पाणेणं विसुद्ध० देवं