________________
श्रीभग० लघुवृत्तौ
लवणे समुद्दे ऊसिओदए, नो पत्थडोदए, खुमियजले नो अखुमियजले, तहा णं बाहिरगा समुद्दा ऊसिओदगा ४१, गोयमा ! बाहिरगा समुद्दा नो ऊसिओदग्गा पत्थडोदगा, नो खुभियजला अखुभियजला, पुण्णा पुण्णप्पमाणा वोलट्टमाणा वोसट्टमाणा समभर०, अत्थि णं भंते ! लवणसमुद्दे बहवे ओराला बलाहया संसेयंति संमुच्छंति ?, हंता ! अस्थि, जहा णं भंते ! लवणसमुद्दे ओराला ५ तहा णं बाहिरेसुविसमुद्देसु ओराला ५१, नो इणमट्ठे समट्ठे से केणट्टेणं भंते ! एवं बुच्चइ - बाहिरगा णं समुद्दा पुन्ना जाव घडचाए चिट्ठति ?, गोयमा ! बाहिरेसु णं समुद्देसु बहवे उदगजोणिया जीवा य पोग्गला य उद्गत्ताए वक्कमंति विउकमंति उववअंति', शेषं तु लिखितमेवास्ते, व्यक्तं चेदमिति, 'संठाणओ एग'त्ति एकेन विधिना प्रकारेण चक्रवाललक्षणेन विधानं-स्वरूपस्य करणं येषां ते एकविधिविधानाः, विस्तारतोऽनेकविधिविधानाः, कुत इत्याह- 'दुगुणे 'त्यादितः, 'जाव अस्सि'ति यावत्करणादिदं दृश्यं - 'पवित्थरमाणो २ बहुउप्पलपउमकुमुयणलिणसुभगसोगंधियपुंडरी य महापुंडरी यसयवत्तसहस्स पत्तके सरफुल्लोवइया' उत्पलादीनां केसरैः फुलैश्वोपपेता इत्यर्थः, 'सुभा णाम' त्ति स्वस्तिकादीनि, 'सुभा रूव' त्ति शुक्लपीतादीनि देवादीनि वा 'सुभा गंध' ति कर्पूरादयः 'सुभा रस'त्ति मधुरादयः, 'सुभा फास'त्ति मृदुप्रभृतयः स्पर्शवन्तो वा नवनीतादयः, 'एव'मिति द्वीपसमुद्राभिधायकतया नेतव्यानि, शुभनामानि प्रागुक्तानि 'उद्धारो' त्ति द्वीपसमुद्रेषूद्वारो नेतव्यः, स चैवम्- 'दीवसमुद्दा णं भंते! केवइया उद्धारसमएणं पण्णत्ता ?, गो०! जावइया अड्डाइजाणं उद्धारसागरोवमाणं उद्धारसमया एवइया दीवसमुद्दा उद्धारसमएणं पण्णत्ता', येनैकैकेन समयेन वालाग्र मेकैकमुद्धियते असाबुद्धारसमयोऽतस्तेन,' परिणामो' त्ति परिणामो ज्ञेयो द्वीपसमुद्रेषु, स चैवं - ' दीवसमुद्दा णं भंते! किं पुढविपरिणामा आउपरिणाभा जीवपरिणामा पुग्गलपरिणामा १, गोयमा ! पुढविपरिणामावि'
DCDCDCCDL JOCFOLG:0C0CBCTD
६ शतके
१० उद्दे०