________________
श्रीभग-
१ शतके १ उद्देश:
वती
सूत्रम्
यप्रतिपत्तेः किमेतद्ग्रहणेनेति, अत्रोच्यते, असंवृतोऽत्यन्तदुःखितो भवितेतिप्रतिपादनेन भयजननादसंवृत्वपरिहारार्थमिदमित्यदुष्टमिति, 'अणाइयंति अविद्यमानादिकं, अज्ञातिकं वा-अविद्यमानस्वजनं, ऋणं वाऽतीतं, ऋणजनितदुःस्थता(तिक्रान्तदुःस्थता)निमित्ततयेति ऋणातीतं, 'अणवयग्गं'ति अवयग्गति देशीवचनोऽन्तवाचकस्तन्निषेधात् अणवयग्गं, अनन्तमित्यर्थः, 'दीहमद्धति दीर्घाद्धं-दीर्घकालं दीर्घावं वा-दीर्घमार्ग 'चाउरंत ति चतुरंतं देवादिगतिभेदात् पूर्वादिदिग्भेदाच्च चतुर्विभागं, 'अणुपरित्ति'
पुनः पुनर्धाम्यति, संवुडे णं'ति संवृतः-साधुः प्रमत्ताप्रमत्तादिः, स चरमशरीरोऽचरमशरीरश्च स्यात्, तत्र यः चरमशरीरस्तमाश्रित्येदं | सूत्रं-'संवुडे गं'ति, अनगारः संवृतत्वात् सिध्यति इत्युक्तं, यस्तु तदन्यःस विशिष्टगुणविकलः सन् किं देवः स्यान्नवेति प्रश्नयन्नाह
जीवे ण मिति (सू०२०) __ व्यक्तं, नवरं असंयतः-असाधुः संयमरहितो वा 'अविरए'त्ति प्राणातिपातादिविरतिरहितः, विशेषात्तपसि योऽनायुक्तः स्यात् सोऽप्यविरतश्च, 'अपडिहए'त्ति अतीतापेक्षया अप्रतिहतं-न निषिद्धं अनागतापेक्षया न प्रत्याख्यातं पापकर्म-प्राणातिपातादि येन सः अप्रतिहतप्रत्याख्यातपापकर्मा, इओ'त्ति इतो-मनुष्यभवाच्युत्वा-मृतः "पेच्च'त्ति प्रेत्य-जन्मान्तरे देवः स्यात् ?,'जे इमेत्ति ये इमे प्रत्यक्षाः पश्चेन्द्रियतिर्यञ्चो मनुष्या वा 'गामागर'त्ति तत्र ग्रामो-जनपदप्रायजनाश्रितः, आकरो-लोहाद्युत्पत्तिस्थानं, नकरकररहितं, निगमो-वणिग्जनप्रधानं स्थानं, राजधानी-यत्र राजा स्वयं वसति, खेटं-धूलीप्राकार, कर्बट-कुनगरं, मडंबं-सर्वतो दूरवर्तिसंनिवेशान्तरं, द्रोणमुखं-जलस्थलपथोपेतं, पत्तनं-विविधदेशागतवस्तुस्थानं, तच्च द्विधा-जलपत्तनं स्थलपत्तनं च, आश्रमः-तापसादिस्थानं, सन्निवेशो-घोषादिः, अकामतण्हाए'त्ति अकामानां-निर्जराधनभिलाषिणांसतां तृष्णा-तृट् अकामतृष्णा तया, एव
॥१२॥