SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ श्रीभगवतीसूत्रम् | IHARI-alimmunisiummi - HORI-IIINDAIRATIONAIIMImmunitahamli immamnnandan RHIHOTONAWADAate मकामक्षुधा, 'अकामबंभचेरवासेण ति अकामो वा-निरभिप्रायो ब्रह्मचर्येण ख्यादिभोगशून्येन वासो-रात्रौ शयनमकामब्रह्मचर्यवासोऽतस्तेन, 'अकाम'त्ति अकामा येऽस्नानकादयस्तेभ्यो यः परिदाहः तेन, तत्र स्वेदः-प्रस्वेदः याति च लगति चेतिर शतके जल्लो-रजो मल:-कठिनीभूतं रजः पङ्को-मल एव स्वेदेनाीभूतः 'भुजतरं वा' भूयस्तरं वा-बहुतरं कालं यावदात्मानं परिकिले- १ उद्देशः संति' विबाधयन्ति, 'कालमासे'त्ति कालो-मरणं तस्य मासः कालमासः तस्मिन् कालं कृत्वेति 'उवव'त्ति उपपत्तारो भवन्ति, 'कुसुमिय'त्ति संजातपुष्पं 'मोयरियत्ति संजातकुसुमविशेष 'लवइय'त्ति लवकितं-संजातपल्लवलवमंकुरवदिति 'थवइय'त्ति स्तबकितं जातपुष्पस्तबकं 'गुलइय'त्ति जातगुल्मकं, गुल्मकं-लतासमूहः, 'गुच्छिय'त्ति संजातगुच्छं, गुच्छश्च पत्रसमूहः, 'जमलिय'त्ति यमलतया समश्रेणितया तत्तरूणां व्यवस्थितत्वात् यमलितं 'जुगलिय'त्ति युगलतया तत्तरूणां युगलितं 'विणमिति विनमितं पुष्पफलभरेण, सुविभक्ताः सुनिष्पन्नतया पिण्ड्यो लुम्ब्यो मञ्जयस्ता एवावतंसकाः-शेखरकास्तान् धारयतीति यत्तत्सुवि| भक्तपिण्डीलुम्बीमञ्जर्यवतंसकधरं 'सिरीए'त्ति श्रिया वनलक्ष्म्या 'आइण्णे'त्ति आकीर्णाः-स्वस्व देवदेवीवृन्दैाप्ताः, क्वचित्तु |'विइन्न'ति विकीर्णा-विशेषेण पूर्णाः, 'उवत्थडत्ति उत्पतद्भिर्निपतद्भिः क्रीडासक्तैरुपयुपरिच्छादिताः उपस्तृताः 'संथड'त्ति समंततश्वरद्भिराच्छादिताः संस्तृताः 'फुड'त्ति स्पृष्टा आसनशयनादिना, स्फुटा वा निरन्तर व्यन्तरसुरनिकरकिरणोद्योतेन 'अवगाढ'त्ति गाढं-बाढमवगाढाः सकलक्रीडाकारणस्थानभोगादिनाऽधोऽपि व्याप्ताः, प्राकृतत्वादवगाढा इति, इह च देवत्वयोग्यजीवाभिधाने तदयोग्यः सामर्थ्यादवसीयते, 'अत्थेगइए नो देवे सियत्ति सेवं भंते'त्ति यत् मया पृष्टं तद् भगवद्भिः प्रतिपा|दितं तदेवं-इत्थमेव भदन्त !, नान्यथा, अनेन भगवद्वचने बहुमानं दर्शयति, एवं कृत्वाश्रमणं० गौतमो बंदते नमस्यति चेति ॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy