SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ १ शतके उद्देशः सूत्रम् | श्रीभग-: सामान्यग्राहीत्यर्थः, 'णाणत्तं लेसासु'त्ति रत्नप्रभावच्छेषपृथिवीप्रकरणान्यध्येयानि, केवलं लेश्यासु विशेषः, तासां भिन्नत्वात् , वती- तदर्शनायाह-'तइयाए मीसियत्ति वालुकप्रभायां उपरितननरकेषु कापोता, अधस्तनेषु नीललेश्या स्यादिति यथासम्भवं प्रश्नसूत्रे | उत्तरसूत्रे चाध्येतव्ये, गाथानुसारतः सूत्राभिलाप एवं कार्यः 'सक्करप्पभाए णं भंते! पणवीसाए नरयावाससयसहस्सेसु एकमेकसि णिरयावासंसि कइ लेसाओ पं०?, गो०!, एगा काउलेस्सा पण्णत्ता, सक्करप्पभाए णं भंते ! जाव काउलेसाए वट्टमाणा णेरइया किं कोहोवउत्ता इत्यादि जाव सत्तावीसं भङ्गाः, असुरकुमारप्रकरणे 'पडिलोमा भंग'त्ति(सू०४८)नारकप्रकरणे हि क्रोधमानादिना क्रमेण भङ्गकनिर्देशः कृतः, असुरकुमारप्रकरणेषु तु लोभमायामानक्रोधादयः प्रतिलोमतो वाच्याः, अत एवाह-"सव्वेऽवि ताव होजा लोभोवउत्ता, देवा हि प्रायो लोभवन्तः स्युः तेनासुरकुमाराः सर्वेऽपि लोभोपयुक्ताः १, द्विकसंयोगे तु लोभोपयुक्तत्वे बहुत्वं मायोपयुक्तत्वे एकत्वबहुत्वाभ्यां द्वौ भङ्गो, एवं सप्तविंशतिर्भङ्गाः 'णाणत्तं जाणियव्वं'ति, नारकाणामसुरादीनां संहनन| संस्थानलेश्यासु नानात्वं ज्ञातव्यमिति, 'चउसट्ठीएणं भंते ! असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि असुरकुमा| राणं सरीरा किंसंधयणी ?, गो०! असंघयणी, जे पोग्गला इट्टा कंता ६ ते तेसिं संघीयत्ताए परिणमंति, एवं संठाणेवि, नवरं | भवधारणिज्जा समचउरंससंठिया, उत्तरवे उब्बिया अन्नयरसंठाणसंठिया, एवं लेसासुवि, कति लेस्साओ पं०१, गो०! चत्तारि तं० | किण्हा नीला काउ तेउलेसा, चउसट्ठीए णं जाव किण्हलेस्साए वट्टमाणा किं कोहावउत्ता ४१, गो० सव्वेवि ताव होजा लोहोवउत्ता, एवं नीला काउ तेउएवि, नागकुमारादिषु चुलसीए नागकुमारावाससयसहस्सेसु इत्येवं प्रश्नमूत्रेषु नानात्वमवगम्य सूत्रामिलापः कार्य इति । एवं पुढ विकाइयाणं सम्बेसुवि ठाणेसु अभंगय(४९)एकैकस्मिन् पृथिवीकायिके कषायोपयुक्ता बहवो लभ्यन्ते ॥२८॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy