SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ 0 A शतके ५ उद्देशः श्रीभगबती क्रोधोपयुक्ता मानोपयुक्तो मायोपयुक्ता लोभोपयुक्ताः १२, क्रोधोपयुक्ता मानोपयुक्ता मायोपयुक्तो लोभोपयुक्तः १३ क्रोधोपसूत्रम् युक्ता मानोपयुक्ता मायोपयुक्तो लोभोपयुक्ताः१४ क्रोधोपयुक्ता मानोपयुक्ता मायोपयुक्तालोभोपयुक्तः१५क्रोधोपयुक्ता मानोपयुक्ता 4मायोपयुक्ता लोभोपयुक्ताः१६, एवं सर्वे जाताः अशीतिर्भङ्गाः, भगवतीप्रथमशते पञ्चमोद्देशके भङ्गकसङ्ख्या ॥ ॥अथ अवगाहनाद्वारम् ॥तत्र 'ओगाहणठिति'त्ति अवगाहन्ते-आसते यस्यां सा अवगाहना-तनुः,तदाधारभृतं च क्षेत्रं, तस्याः | स्थानानि-प्रदेशवृद्धा विभागा अवगाहनास्थानानि,तत्र 'जहण्णि'त्ति जघन्या अङ्गुलासङ्ख्येयभागमात्रा सर्वनरकेषु 'तप्पाउग्गुत्ति | तत्प्रायोग्योत्कर्षिका, यथा त्रयोदशप्रस्तटे धनुस्सप्तकं हस्तत्रयमङ्गुलषष्टुं च, जहणियाए'त्ति एकादिसङ्ख्यातान्तप्रदेशाधिकजधन्यावगाहनायां वर्तमानानां नारकाणां स्तोकत्वात् क्रोधाधुपयुक्त एकोऽपि लभ्यते अतोऽशीतिर्भङ्गाः, 'असंखेजपएस'त्ति असङ्ख्यातप्रदेशाधिकायां तत्प्रायोग्योत्कृष्टायां च नारकाणां बहुत्वात् क्रोधे बहुत्वसद्भावान्मानादिष्वेकत्वबहुत्वसम्भवात् २७ | भङ्गाः, शरीरद्वारे सत्तावीसं भङ्गाः, वैक्रियतैजसकार्मणवपुःषु सप्तविंशतिर्वाच्येति, ननु विग्रहगतौ केवले तैजसकार्मणशरीरे स्याताम् , तयोरल्पत्वेनाशीतिर्भङ्गानां सम्भवति, कथमुच्यते तयोः सप्तविंशतिरेवेति, अत्रोच्यते, सत्यमेतत् , केवलं वैक्रियवपुरनुगतयोस्त| योरिहाश्रयणं, केवलयोस्तयोश्वानाश्रयणमिति सप्तविंशतिरेव, 'छण्हं संघयणाणं असंघयणी ति षण्णां संहननानां मध्यादे| कतरेणापि संहनेनासंहननी, कस्मादित्याह-'नेवट्ठी ति, नैवास्थ्यादीनि तेषां सन्ति, अस्थिसञ्चयरूपंच संहननमुच्यते अतोऽसंह ननी, अणि'त्ति इष्यन्ते स्मेतीष्टाः तनिषेधादनिष्टाः अकान्ताः 'अमणुण्ण'त्ति न मानसिकसंवेदनेन शुभतया ज्ञायन्ते इत्य|मनोज्ञाः,'अमणाम'त्ति न मनसा अम्यन्ते-गम्यन्ते पुनः २ स्मरणतो ये ते अमनोऽमाः 'संघायत्ताए'त्ति सङ्घाततया शरीर ॥२७॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy