________________
श्रीभग० लघुवृत्तौ
लाचारा इत्यर्थः 'कुसील'त्ति ज्ञानाद्याचारविराधनात् 'कुसीला विहारि 'त्ति आजन्म ज्ञानातिचारविराधनात् 'अहाछंद' चि यथा कथंचित्, नागमपरतत्रतया, छन्दः - अभिप्रायो बोधः प्रवचनार्थेषु येषां ते यथाछन्दाः 'अहाछंदविहारि 'त्ति आजन्मापि यथाछन्दा एव, 'तप्पभिई' ति यत्प्रभृति त्रयस्त्रिंशत्सङ्ख्योपेताः ते श्राद्धाः तत्रोत्पन्नाः तत्प्रभृति, न पूर्वमिति ॥ दशमशते चतुर्थः ॥ 'सेतं तुडिए 'ति (सू. ४०५) तुटिकं नाम वर्गः, वज्रमयेषु 'गोलवह'त्ति गोलाकारवृत्तसमुद्ग के पु 'जिणसकहाउ'त्ति जिनसक्थीनि - जिनास्थीनि अर्चनीयाश्चन्दनादिना वन्दनीयाः स्तुतिभिः 'नमंसणि' त्ति प्रणामतः पूजनीयाः पुष्पैः सत्कारणीया वस्त्रादिभिः सन्माननीयाः प्रतिपत्तिविशेषैः कल्याणमित्यादिबुध्ध्या पर्युपासनीयाः 'केवलं परियारिडि'त्ति परिचारः परिचारणा स चेह स्त्रीशब्दश्रवणरूपदर्शनादिः स एव ऋद्धिः - सम्पत् परिचारद्विस्तया परिवारद्धर्था वा 'नो चेणं मेहुण'त्ति नैव मैथुनप्रत्ययं यथा स्यादेवं भोगान् भुञ्जानो विहर्तुं प्रभुरिति प्रकृतमिति । 'परियारो' त्ति परिवारो यथा 'मोउद्देसए'ति तृतीयशतप्रथमोदेशके 'सओ परियारो' त्ति धरणस्य स्वकः परिवारो वाच्यः, 'णवरं विमाणाई अट्ठासीइएवि महागहाणं भाणियव्वं जाव जहा तइयसए' यथा तृतीयशते तत्र सोमस्योक्तमेवं यमवरुणवैश्रमणानां तु क्रमात् 'वरसिडे सयंजले वग्गु 'त्ति विमाणा, 'जहा उत्थसए'त्ति क्रमात्तानीशानलोकपालानामिमानि 'सुमिणे सच्चओभद्दे वग्गु सुवग्गु' || दशमशते पञ्चमः ॥
'रणभाए रायप्पसेणजे ' त्ति (सु. ४०६) 'जाव'ति यावत्करणादिदं दृश्यम् - 'पुढवीए बहुसमरमणिजाओ भूमिभागाओ उडुं चंदिमगरियगहगणन क्खत्ततारारूवाणं बहूई जोयणाई बहूई जोयणसयाई एवं सहस्साई सयसहस्साइं बहूओ जोयणकोडाकोडीओ उडं दूरं वइत्ता एत्थ णं सोहम्मे नामं कप्पे पण्णत्ते' इत्यादि, 'असोगवडिंसए सत्तिवण्णव डिंसए चंपगवडिसए चूय
१० श०.
४-५-६ उद्देशः