________________
१०
Homindi indian
४ उद्देश:
Hamaram
श्रीभगाणुलोम'त्ति वक्तुर्या इच्छा तदनुलोमा-तदनुकूला इच्छानुलोमा, यथा कार्य प्रेरितस्य एवमस्तु ममैवं रुचितमेतद्वचः, "अणभिलघुवृत्ती
ग्गहिया' गाहा, अनभिगृहीता-अर्थानभिग्रहेण योच्यते डित्थादिवत् , 'भासा य अभिग्गहंमित्ति भाषा चाभिग्रहे बोद्धव्या, अर्थमभिगृह्य योच्यते घटादिवत् , 'संसय'त्ति या अनेकार्थप्रतिपत्तिकरी सा संशयकारिणी, यथा सैन्धवशब्दः पुरुषलवणवाजिषु वर्चमानः, 'वोयड'त्ति व्याकृता लोकभाषार्थरूपा 'अव्वोयडा यत्ति अव्याकृता अव्याख्याता वा मन्मनाक्षरा वा अविभावितार्था वा, 'पण्णवणी णं'ति प्रज्ञाप्यतेऽर्थोऽनयेति प्रज्ञापनी, अर्थकथनीत्यर्थः, 'न एसा मोस'त्ति नैषा मृषा, पृच्छतोऽयमभिप्रायः-आश्रयिष्याम इत्यादि भाषा भविष्यत्कालविषया, सा चान्तरायसम्भवेन व्यभिचारिण्यपि स्यात् , तथा एकार्थविषयापि बहुवचनान्ततयोक्तेत्येवमयथार्था, तथा आमन्त्रणीप्रभृतिका विधिप्रतिषेधाभ्यां न सत्यभाषावद् वस्तुनि नियतेत्यर्थः, किमियं वक्तव्या स्यादिति ?, उत्तरं तु 'हंते'त्यादि, इदमत्र हृदयं-आश्रयिष्याम इत्याद्यनवधारणत्वाद्वर्त्तमानयोगेनेत्येतद्विकल्पगर्भत्वात् तथाऽऽत्मनि गुरौ चैकार्थत्वेऽपि बहुवचनस्यानुमतत्वात् प्रज्ञापन्येव, तथाऽऽमत्रण्यादिकाऽपि वस्तुनो विधिप्रतिषेधाविधायकत्वेऽपि याऽनवद्यपु-1 रुषार्थसाधका सा प्रज्ञापन्येवेति ॥ दशमशते तृतीयः॥
'तायत्तीसग'त्ति (सू. ४०३) त्रयस्त्रिंशत्प्रमाणाः सहायाः अन्योऽन्यं साहाय्यकारिणो गृहपतयः-कुटुम्बनायकाः 'उग्ग'त्ति | उग्रा उदात्ता भावतः 'उग्गविहारि'त्ति उदात्ताचाराः, सदनुष्ठानत्वात् , 'संविग्ग'त्ति संविना-मोक्षं प्रति चलिताः भवभीरवो | वा 'संविग्गविहारि'त्ति संविग्नविहाराः, संविग्नानुष्ठानमस्ति येषां ते तथा, 'पासत्थ'त्ति ज्ञानादिबहिर्वर्तिनः 'पासत्थविहारि'- |त्ति आकालं पार्श्वस्थसमाचाराः 'ओसण्ण'त्ति अवसन्नाः प्रमादादनुष्ठानासम्यकरणात् 'ओसण्णविहारित्ति आजन्म शिथि
tellammilterin Illustratiniline
MomindiranidindiaHINi@realindiHIMANSADHIM
॥१६७।।