________________
Ple
श्रीभगवडिसए' अथ विवक्षितार्थसूचिका गाथामह-'एवं जह भूरियाभे तहेव माणं तहेव उववाओ। सक्कस्स य अभिसेओ तहेव जह सूरि-1R. श० लघुवृत्तौ याभस्स ॥१॥त्ति एवं यथा सूरियाभे विमाने राजप्रश्नीयग्रन्थोक्ते प्रमाणमुक्तं तथैवामिन् वाच्यं शक्रस्पति 'जाव आयरक्खेत्ति अर्चनिकायाः परो ग्रन्थस्तावद्वाच्यः यावदात्मरक्षाः ॥ दशमशते षष्ठः ।।
उद्देशाः 'उत्तरिल्लाणं'ति (सू. ४०७) मेरोरुत्तरदिग्वत्तिशिखरिपर्वतदंष्ट्रागतान् लवणसमुद्रान्तर्वतिनोऽष्टाविंशतिमुद्देशकानाह-'जहा जीवाभिगमे' इत्ययमतिदेशः प्रागुक्तदाक्षिणात्यान्तरद्वीपवक्तव्यतानुसारेणावगन्तव्यः ॥ दशमशते चतुस्त्रिंशत्तमः ॥ सम्पूर्ण दशमशतविवरणम् ।।
अथैकादशं शतमारभ्यते, एतदुद्देशकगाथामाह-'उप्पल'त्ति (*६५) उत्पलार्थः प्रथम उद्देशकः, सालूकं-उत्पलस्तदर्थों द्वितीयः, 'पलासे'त्ति पलासः-किंशुकस्तदर्थस्तृतीयः, 'कुंभी'त्ति यनस्पतिविशेषस्तदर्थश्चतुर्थः,'नाली'त्ति नाडीवत् यस्य फलानि स नाडीको वनस्पतिविशेषस्तदर्थः पञ्चमः, 'पउमति पद्मार्थः षष्ठः, 'कन्निय'त्ति कर्णिकार्थः सप्तमः, 'नलिण'त्ति नलिनार्थोऽष्टमः, यद्यपि चोत्पलपद्मनलिनानां नामकोशे नामैक्यं तथापि विशेषो रूढेरवसेयः, 'सिव'त्ति शिवराजर्षिवक्तव्यतार्थो नवमः, 'लोग'त्ति लोकार्थो दशमः, 'कालालभिय'त्ति कालार्थ एकादशः आलभिकायां नगर्या यत्प्ररूपितं तद्वाच्य उद्देशकोऽप्यालभिका इत्युच्यते इत्ययं द्वादशः 'दस दो यत्ति द्वादशोद्देशका एकादशशते स्युरिति ॥ तत्र प्रथमोद्देशकद्वारसङ्ग्रहगाथा वाचनान्तरे दृष्टाः, ताश्चेमाः "उववाओ १ परिमाणं २ अवहारु ३ चत्त ४ बंध ५ वेदे य ६। उदए.७ उदीरणाए ८ लेसा ९ दिट्ठी ॥१६ य १० नाणे य ११ ॥१॥ जोगु १२ वओगे १३ वण्णरसमाई १४ ऊसासगे य १५ आहारे १६। विरई १७ किरिया
பொப்பா பாப்பமாவதிக்குப் பாட்டுப் பார்ப்பயாவைப்பாமற் in
-