________________
श्रीभग० लघुवृत्तौ
Tறு வாழ்வதை வாக மாற மாடிபடியாக
POORIMAnimalance Main -
सर्वबन्धकः, स चाष्टादश सागरोपमाणि तत्र स्थित्वा ततथ्युतो वर्षपृथक्त्वं मनुष्येषु स्थित्वा पृनस्तत्रैवोत्पन्नः, प्रथमसमये चासो
८ शतके सर्वबन्धकः इत्येवं सर्वबन्धान्तरं जघन्यमष्टादश सागराणि वर्षपृथक्त्वाधिकानीति, उत्कृष्टं त्वनन्तं कालं, कथं ?, स एव तस्मा-[1९ उद्देशः च्च्युतोऽनन्तं कालं वनस्पत्यादिषु स्थित्वा पुनस्तत्रैवोत्पन्नः प्रथमसमये सर्वबन्धक इत्येवं, 'देसबंधंतरं जह० वासपुहुत्तंति, | कथं ?, स एव च देशबन्धकः सन् च्युतो वर्षपृथक्त्वं मनुष्यत्वमनुभूय पुनस्तत्रैव गतः, तस्य सर्वबन्धानन्तरं देशबन्धः, एवं सूत्रोतमन्तरं स्यात् , इह यद्यपि समयाधिकं वर्षपृथक्त्वं स्यात् तथाप्येतस्य वर्षपृथक्त्वादनन्तरत्वविवक्षयान भेदेन गणनमिति, एवं प्राणतारणाच्युतग्रैवेयकसूत्राणि नेयानि, अथ सनत्कुमारादिसहस्रारान्ता देवा जघन्येन नव दिनायुष्केभ्यः आनताद्यच्युतान्ता नव| मासायुष्केभ्य उत्पद्यन्ते इति जीवसमासेऽभिधीयते, ततो जघन्यं तत्सर्वबन्धान्तरं तत्तदधिकं तत्तजयन्यस्थितिरूपं प्राप्नोति इति, सत्यमेतत् , केवलं मतान्तरमेवेदं । अनुत्तरविमानसूत्रे 'अणुत्तरोववाइयपुच्छा' 'उकोसेणं'ति उत्कृष्टं सर्वबन्धान्तरं देशबन्धान्तरं च सङ्ख्यातानि सागराणि, यतो नानन्तकालमनुत्तरविमानच्युतः संसरति, तानि च जीवसमासमतेन द्विसङ्ख्यानीति, अथ वैक्रियवपुर्देशबन्धकादीनामल्पत्वादि आह-'एएसिन्ति, तत्र सर्वस्तोका वैक्रियसर्वबन्धकाः, तत्कालस्याल्पत्वात् , देशबन्धका असङ्ख्यातगुणाः, तत्कालस्य तदपेक्षयाऽसङ्ख्यातगुणत्वात् , अबन्धका अनन्तगुणाः, सिद्धानां वनस्पत्यादीनां च तदपे-IN क्षया अनंतगुणत्वादिति । अथाहारकशरीरप्रयोगबन्धमाश्रित्याह-'एगागारे'त्ति एकप्रकारो, नौदारिकादिबन्धवदेकेन्द्रियाद्यनेकप्रकार इत्यर्थः, सर्वबंधे एकं समयं, आद्यसमये एव सर्वबन्धभावात् , 'देसबंधं जहण्णेणं अंतोमुहत्तं उक्को० अंतोमुहत्तंति जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तमात्रमेवाहारकशरीरी स्याद, परत औदारिकशरीरस्यावश्यं ग्रहणात् , तत्र चान्तमुहूर्त आद्य