SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ opal HIM - श्रीभग लघुवृत्तौ INDAININGAR NIDHINIDIHINoindiwOROHARATIONI EXEAM दक्षिणमिति, आगच्छति'त्ति आगच्छतः, क्रमेणैवास्तं यात इति, इह चोद्गमनमस्तमयं च द्रष्टलोकविवक्षयाऽवसेयं, तथाहि- H५ शतके येषामदृश्यौ सन्तौ दृश्यौ तौ खी स्यातां ते तयोरुद्गमनं व्यवहरन्ति, येषां तु दृश्यौ सन्तावदृश्यौ स्तस्ते तयोरस्तमनं व्यवहरन्ति र उद्देशः || इत्यनियतावुदयास्तमयौ, आह च-"जह २ समए २ पुरओ संचरइ भक्खरो गयणे । तह २ पुरओऽवि नियमा जायइ रयणीय | भावत्थो ॥१॥ एवं च सइ नराणं उदयत्थमणाई होतऽनिययाई । सइ दिसिभेए कस्स य किंची ववदिस्सए नियमा ॥२॥ सइ । चेव य निद्दिट्ठो, भद्दमुहुत्तो कमेण सव्वेसि । केसिंची दाणिपिय विसयपमाणो रवी जेसिं ॥३॥” इत्यादि, अनेन च सूर्यस्य चतसृषु दिक्षु गतिरुक्ता, ततश्च ये मन्यन्ते सूर्यः पश्चिमसमुद्रं प्रविश्य पाताले गत्वा पुनः पूर्वसमुद्रे उदेति तन्मतं निषिद्धं, इह च। सूर्यस्य सर्वतो गमनेऽपि प्रतिनियतत्वात् प्रकाशस्य रात्रिंदिवस विभागोऽस्ति, तं क्षेत्रभेदेन दर्शयन्नाह-'जया गं'ति (सू. १७६), इह सूर्यद्वयभावादेकदैव दिग्द्वये दिवस उक्तः, इह यद्यपि दक्षिणाढ़े तथा उत्तरार्द्ध इत्युक्तं तथाऽपि दक्षिणभागे उत्तरभागे चेति बोद्धव्यं, अर्द्धशब्दस्य भागमात्रार्थत्वात् , यतो यदि दक्षिणार्द्ध उत्तरार्द्धं च समग्र एव दिवसः स्यात् तदा कथं पूर्वेणापरेण च रात्रिः स्थात् इति वक्तुं युज्येत ?, अर्द्धद्वयग्रहणेन सर्वक्षेत्रस्य गृहीतत्वात् , इतश्च दक्षिणार्धादिशब्देन दक्षिणादिभागमात्रमवसेयं, न त्वर्दू, यतो यदापि दक्षिणोत्तरयोः सर्वोत्कृष्टो दिवसः स्यात् तदापि जम्बूद्वीपस्य दशभागत्रयप्रमाणमेव तापक्षेत्रं तयोः प्रत्येकं स्यात् , दशभागद्वयमानं च पूर्वपश्चिमयोः प्रत्येकं रात्रिक्षेत्रं स्यात् , तथाहि-पष्टया मुहत्तः किल सूर्यो मण्डलं वृत्ताकारं जम्बूद्वीपं पूरयति, उत्कृष्टदिनं चाष्टादशभिर्मुहूतैरुक्तः, अष्टादश च षष्टेर्दशभागत्रितयरूपाः स्युः, यदाऽष्टादशमुहूर्तो दिवसस्तदा रात्रिर्द्वादशमुहूर्ता ॥६८॥ स्यात् , द्वादश च पष्टेर्दशभागद्वयरूपाः स्युः, तत्र च मेरुं प्रति नव योजनसहस्राणि चत्वारि शतानि षडशीत्यधिकानि ९४८६ ॥ Indimuminiummammilium aligan maiswimariledia-Instamaithuntwilitimadimanishidin N DIA HAMRO
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy