________________
श्रीभग०
रघुवृत्तौ ।
२५० ६ उद्देशः
तचोत्तराध्ययनेषु प्रवचनमातृनामकमध्ययनं, न तद् गुरुत्वात् । तीर्थद्वारे 'तित्थेत्ति (सू.७५८) संघे सति 'कसायकुसीले'त्ति कषायकुशीलश्च छद्मस्थावस्थायां तीर्थकरोऽपि स्यादतस्तदपेक्षया तीर्थव्यवच्छेदे च तदन्योऽप्यसौ स्यादिति तदन्यापेक्षया च 'तित्थे |वा होजे त्युच्यते, अत एवाह-'जइ अतित्थे होजा किं तित्थगरे होजे'त्यादि। (सू. ७५९) लिङ्गद्वारे लिङ्गं द्विधाद्रव्यभावभेदात् , तत्र च स्वलिङ्गं रजोहरणादि, परलिङ्गं द्विधा-कुतीर्थिलिङ्गं गृहस्थलिङ्गं च, स्खलिङ्गं च 'सलिंगे'त्ति, त्रिविधलिङ्गेऽपि स्याद्रव्यलिङ्गानपेक्षत्वाच्चरणपरिणामस्येति । (सू.७६०) शरीरद्वारं व्यक्तम् । क्षेत्रद्वारे-'जम्मणसंतिभावंति (सू .७६१) जन्म-उत्पादः सद्भावश्च विवक्षितक्षेत्रादन्यत्र जातस्य तत्र चरणभावेनास्तित्वमेतयोस्ततः तौ प्रतीत्य कर्मभूमौ स्यात् , तत्र जायते विहरति चेत्यर्थः, अकर्मभूमौ पुनरसौ न स्यात् , तज्जातस्य चारित्राभावात् , न च तत्र वर्त्तते, पुलाकलब्धौ वर्तमानस्य | देवादिभिः संहर्तुमशक्यत्वात् , बकुशसूत्रे 'नो अकम्मभूमीए'त्ति अकर्मभूमौ बकुशस्य न जन्म स्यात् , तत्र परं स्वकृतः परक| तश्च विहारस्सम्भवति, अतः 'संहरणं पडुच्च'त्ति संहरणं-क्षेत्रान्तरे देवादिभिनयनं । (सू . ७६२) कालद्वारे त्रिविधः कालोऽव| सर्पिण्यादिः, तत्राद्यद्वयं भरतैरावतयोस्तृतीयस्तु महाविदेहहैमवतादिषु, सुसमदुस्समकाले वा होज'त्ति आदिदेवकाल इत्यर्थः, 'दुस्समसुसमकाले वत्ति चतुर्थेऽऽके इत्यर्थः, उक्तात् समाद्वयान्नान्यत्र चासौ स्यात् , 'सब्भावं'त्ति अवसर्पिण्यां सद्भावं प्रतीत्य |३१४१५ आरकेषु स्यात् , तत्र चतुर्थारके जातस्सन् पञ्चमेऽपि वर्त्तते, तृतीयतुर्यारकस्य सद्भावस्तु तजन्मपूर्वकः, 'जइ उस्सप्पि
णी'त्यादि, उत्सर्पिण्या २।३।४। आरकेषु जन्मतः स्यात् , तत्र द्वितीयस्यान्ते जायते तृतीये तु चरणं प्रतिपद्यते, तृतीयचतुर्थयोश्च | जायते चरणं च प्रतिपद्यते, सद्भाव पुनः प्रतीत्य तृतीयचतुर्थयोरेव तस्य सत्ता, तयोरेव चरणप्रतिपत्तेरिति, 'जइ णोउसप्पि
॥२७