________________
श्रीभग० लघुषृत्तौ
00000000
णीए'त्यादि, 'सुसमसुसमपलि भागे 'त्ति सुषमसुषमायाः प्रतिभागः - सादृश्यं यत्र काले स तथा, स च देवकुरूत्तरकुरुषु एवं सुषमप्रतिभागो हरिवर्षरम्यकवर्षेषु, सुपमदुष्पमाप्रतिभागो हिमवतैरण्यवतेषु, दुष्पमसुषमाप्रतिभागो महाविदेहेषु, निर्ग्रन्थस्नातको पुलाकवद्वाच्यौ, 'नवरं एएसिं'ति पुलाकस्य प्रागुक्तयुक्त्या संहरणं नास्ति, एतयोश्च तत् संहरणमस्तीतिकृत्वा तद्वाच्यं, संहरणद्वारेण च यस्तयोः सर्वकालेषु सम्भवः असौ पूर्व संहृतयोर्निग्रन्थस्नातकत्वप्राप्तौ द्रष्टव्यो, यतो नापगतवेदानां संहरणमस्तीति, यदाह - " समणी१ मवगयवेयं २ परिहार ३ पुलाय ४ मध्यमत्तं ५ च । चोदसपुत्रि ६ आहारगं ७ च न य कोइ संहरइ || १ ||" त्ति (सू. ७६३) गतिद्वारे - सौधर्मादिका देवगतिरिन्द्रादयस्तद्देहायुश्च पुलाकादीनां निरूप्यते - 'अविराहणं पडुच्च' त्ति अविराधना हि ज्ञानादीनां यथावत्पालनात् अनुपजीवना अतस्तां प्रतीत्य, अविराधकास्सन्त इत्यर्थः, 'अण्णयरेसु उववज्जेज्ज'त्ति भवनपत्यादीनामन्यतरेषु देवेषूत्पद्येत विराधितसंयमानां भवनपत्याद्युत्पादस्योक्तत्वात् यच्च प्रागुक्तं 'विमाणेसु उववज्जेज्ज' त्ति तत् संयमाविराधकत्वमाश्रित्य ज्ञेयं । संयमद्वारे- संयमस्थानानि तेषामल्पबहुत्वादि चिन्त्यते, तत्र 'पुलागस्से' त्यादि (सू. ७७४) संयमः - चारित्रं तस्य स्थानानि - प्रकर्षापकर्षकृता भेदाः संयमस्थानानि तानि च प्रत्येकं सर्वाकाशप्रदेशाग्रगुणितसर्वाकाशपरिमाणपर्यवोपेतानि स्युः, तानि च पुलाकस्यासङ्ख्यातानि स्युः, विचित्रत्वात् चारित्र मोहनीय क्षयोपशमस्य, एवं यावत्कपायकुशीलस्य, 'अजहण्णमणुक्कोसएणं' ति निर्ग्रन्थस्यैकं संयमस्थानं स्यात्, कषायाणामुपशमस्य क्षयस्य चाविचित्रत्वेन शुद्धेरेकविधत्वाद्, एकत्वादेव च तदजघन्योत्कृष्टं, बहुष्वेव जघन्योत्कृष्टसद्भावादिति । अथ पुलाकादीनां मिथः संयमस्थानाल्पबहुत्वमाह - 'एएसि णं' ति सर्वेभ्यः स्तोकं सर्वस्तोकं निर्ग्रन्थस्य स्नातकस्य च संयमस्थानं, कुतः १ शुद्धेरेकविधत्वात्, पुलाकादीनां तूक्तक्रमेणासङ्ख्येयगुणानि तानि क्षयो
PHOTOCHI CHAROLITAN CHANCHAL CHHOD 30000 M000
२५ श०
६ उद्देशः