________________
२५ श०
श्रीभग लघुवृत्तौ
उद्देशः
पशमवैचिच्यात् ॥ अथ संनिकर्षद्वारम्-संनिकर्षः-संयोजनं मिथः पुलाकादीनां ॥ तमाह-'चारित्तपजव'त्ति (सू.७६५) चारित्रस्य पर्यवा-भेदास्ते च बुद्धिकृता अविभागपलिच्छेदाः 'सठाणसंनिगासेणं'ति खं-आत्मीयं स्थानं पर्यवाणामाश्रयः स्वस्थानं, पुलाकादेः पुलाकादिरेव, तस्य-पर्यवो-भेदस्तेन, किं हीणे ति विशुद्धसंयमस्थानसम्बन्धित्वेन विशुद्धतरपर्यवापेक्षयाऽविशुद्धतरसं| यमस्थानसम्बन्धित्वेनाविशुद्धतराः पर्यत्रा हीनास्तद्योगात् साधुरपि हीनः. 'तुल्ले'त्ति तुल्यशुद्धिपर्यवयोगात्तुल्यः, 'अब्भहिए'त्ति | | विशुद्धेरन्यपर्यवयोगादभ्यधिकः, 'सिय हीणेत्ति अशुद्धसंयमस्थानवर्तित्वात् 'सिय तुल्लेत्ति एकसंयमस्थानवर्तित्वात् , 'अणंतभागहीणे ति किलासद्भावस्थापनया पुलाकस्योत्कृष्टसंयमस्थानपर्यवाग्रं दश १०००० सहस्राणि, तस्य सर्वजीवानन्तकेन शतपरिणामतया कल्पितेन भागे हृते लब्धं शतं १००, द्वितीयप्रतियोगिपुलाक-1 १०० | चरणपर्यवाग्रं नव · सहस्राणि नव| शताधिकानि |९९०० | पूर्वभागलब्धं शतं तत्र प्रक्षिप्तं जातानिदश सहस्राणि, ततोऽसौ सर्वजीवानन्तकभागहारलब्धेन शतेन हीन | इत्यनन्तभा-| १०० गहीनः 'असंखेजभागहीणे वत्ति पूर्वोक्तकल्पितपर्यवराशेर्दश सहस्राणीत्यस्य |१०००० लोकाकाशप्रदेशपरिमाणेनासख्येयकेन कल्पनया पञ्चाशत्प्रमाणेन भागे हते लब्धा द्विशती द्वितीयप्रतियोगिपु-| ५० लाकचरणपर्यवाग्रं नवसहस्राण्यष्टौ च शतानि ९८०० पूर्वभागलब्धा च द्विशती सातत्र प्रक्षिप्ता जातानि दश सहस्राणि, ततोऽसौ लोकाकाशप्रदेशपरिमाणासङ्ख्येयभागहा-|२०० रलब्धेन शतद्वयन हीन इत्यसङ्ख्येयभागहीनः। 'संखेजभागहीणे वत्ति पूर्वोक्तकल्पितपर्यायराशेर्दशसहस्रस्य १०००० | उत्कृष्टसङ्ख्येयकेन कल्पनया दशकपरिमाणेन भागे हृते लब्धं सहस्रं ९००० | द्वितीयप्रतियोगिपुलाकचरणपर्य-| १० । वाग्रं नवसहस्राणि पूर्वभागलब्धं च सहस्रं प्रक्षिप्त, जातानि दशसह-| १०००।
aunting mmOODIE
॥२७४॥
O