________________
श्रीभग
IR शतके
लघुवृत्ती
द्भवतः, धनदस्य द्वे एव पल्योपमे, 'तिभाग'त्ति वरुणविषये सत्रिभागे द्वे पल्ये, 'पलिय'त्ति यथापत्यदेवानां पल्यमेकमिति, गाथा गतार्था ॥ चतुर्थशतेऽष्टम उद्देशकः॥
९ उद्देशः 'नेरइए णं'ति (सू. १७३) लेस्सापदे सप्तदशे प्रज्ञापनायास्तृतीय उद्देशको भणितव्यः,स चैवं-गोयमा ! नेरइए णेरइएसु उववज्जइ, णो अणेरइए णेरइएसु उववज्जई' अयं चास्यार्थः-नैरयिको नैरयिकेघृत्पद्यते, न पुनरनरयिकः, कथमेतद् ?, उच्यते, यसान्नारकादिभवोपग्राहक आयुरेव, अतो जीवः कोऽपि प्राग्भवायुभुक्त्वा नरकादिषूत्पत्तुकामः स नारकाद्यायुःप्रथमसमयसंवेद|नकाल एव नारकादिव्यपदेश्यः स्यात् ऋजुसूत्रनयदर्शनेन, यत उक्तं नयविद्भिः-'पलालं न दहत्यग्निर्भिद्यते न घटः क्वचित् ।। न शून्यान्निर्गमोऽस्तीह, न च शून्यं प्रविश्यते ॥१॥" नारकव्यतिरिक्तश्च, नरके नोपपद्यते । नरकान्नारकश्चास्य, न कश्चिद्विप्रमुच्यते ॥२॥" 'जाव नाणाईति अयमुद्देशको ज्ञानावसानोऽध्येतव्यः, स चायम्-'कण्हलेसे णं जीवे कइसु नाणेसु होजा ?, गो०! दोसु तिसु चउसु वा नाणेसु होजा, दोसु होजेमाणे आभिणिबोहियसुयनाणेसु होजा' ॥ चतुर्थशते नवम उद्देशकः॥ | 'तारूवत्ताए'त्ति (सू. १७४) तद्रूपतया नीललेश्यास्वभावेन, एवं प्रज्ञापनालेश्यापदे चतुर्थोद्देशकः, स चैवम्-'तावण्णत्ताए ता| गंध० तारस ताफासत्ताए भुजोर परिणमंति ?, हता! गोयमा कण्हलेसा नीललेसं पप्प तारूवत्ताए. भुजोर परिणमइ.' अयमस्य
भावार्थः-यदा कृष्णलेश्यापरिणतो जीवो नीललेश्यायोग्यानि द्रव्याणि गृहीत्वा कालं कुर्यात् तदा नीललेश्यापरिणत उत्पद्यते, | 'जल्लेसाई दव्वाइं परियाइत्ता कालं करेइ तल्लेसे उववज्जई' इति वचनाद् , अतः कारणमेव कार्यास्यात् , 'से केणटेणं भंते ! एवं वुच्चई-कण्हलेसा नीललेसं पप्प तारूवत्ताए भुज्जो २ परिणमइ ?, गोयमा ! से जहानामए खीरे दूसिं पप्प' तक्रमिति भावः, 'सुद्धे
HITantumhemamalinmaatunting MISTA
Punusewisung
llammajhasinilion main