SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ mum श्रीभग० लघुवृत्ती शतके उद्देशः do 'समिय'त्ति (मू. १७०) समिका उत्तमत्वेन स्थिरप्रकृतितया उपशमनी स्वप्रभोर्वा कोपौत्सुक्यादिभावान् शमयति उपादेय- वचनतया शमिता वा-अनुद्धता, 'चंड'त्ति तथाविधमहत्वाभावेनेषत्कोपादीनां जातत्वाच्चण्डा, 'जाय'त्ति प्रकृतिमहत्त्ववर्जितत्वेन अस्थानकोपादीनां जातत्वाजाता, क्रमेणाभ्यन्तरा मध्यमा बाह्या चेति, तत्राभ्यन्तरा समुत्पन्नकार्येण प्रभुणा गौरवाहत्वादाकारितैव पार्श्व समेति, तां चासावर्थपदं पृच्छेत् , मध्यमा तूभयथाऽप्यागच्छेत् , अल्पतरगौरवविषयत्वात् अभ्यन्तरया चादिष्टमर्थपदं तया समं प्रबध्नाति-ग्रन्थिबन्धं कुर्यात् , बाह्या अनाकारितैवागच्छति, अल्पतमगौरवविषयत्वात् , तस्याश्चार्थपदं वर्णयत्येव, आद्यायां चतुर्विंशतिसहस्राणि देवानां द्वितीयायामष्टाविंशतिः तृतीयायां द्वात्रिंशदिति, तथा क्रमेण देवीशतानि अध्युष्टानि त्रीणि साढ़े द्वे चेति, तद्देवानामायुः क्रमेणा तृतीयपल्योपमानि द्वे सार्द्ध चेति, देवीनां तु सार्दै एकं तदद्धं चेति, एवं बलेरपि, नवरं देवप्रमाणं तदेव चतुश्चतुःसहस्त्रहीनं, देवीमानं तु शतेनाधिकं, आयुर्मानमपि तदेव, नवरं पलथोपमाधिकं, एवमच्युतान्तानामिन्द्राणां प्रत्येकं तिः । | पर्षदः स्युः,नामतो देवादिमानतः स्थितिमानतश्च क्वचित्किश्चिद्भेदः,एतत्स्वरूपंजीवाभिगमादवसेयमिति॥सम्पूर्ण तृतीयं शतम्॥ unded 30MIndiamomporamondsamnnapurnmomysan apium am filemhi MHWANIM 'अचणिय'त्ति (मू. १७१) सिद्धायतनजिनप्रतिमाद्यर्चनमभिनवोत्पन्नसोमलोकपालस्येति, 'रायहाणीमु चत्तारि उद्देसया भाणियव्वा' ते चैवम्-'कहनं भंते ! ईसाणस्स देविंदस्स देवरणो सोमस्स महारणो सोमाणामं रायहाणी पण्णता?, गो! सुमणस्स महाविमाणस्स अहे सपक्खि इति, पूर्वोक्तानुसारेण जीवाभिगमोक्तविजयराजधानीवर्णकानुसारेण चैकैक उद्देशकः अध्येतव्यः, आदि'गाह(*३२)त्ति ईशानेन्द्रस्य, आदिदुय'त्ति आद्यद्वयोः सोमयमयोरायुविभागोने द्वे पल्ये 'दो चेव'त्तिसम्बन्धा ॥६६॥ mitsumimilia
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy