________________
श्रीभगः
शतके
लघुवृत्तौ
उद्देश:
गृहशब्दस्य प्रत्येक सम्बन्धात् श्मशानगृह-पितृगृहं गिरिगृह-पर्वतोपरिगृहं कन्दरगृहं-गुफा शान्तिगृह-शान्तिकर्मस्थानं शैलगृहपर्वतमुत्कीर्य यत्कृतं उपस्थानगृहं-आस्थानमण्डपः भवनगृहं-कुटुम्बवसनस्थानमिति ॥ तृतीये सप्तम उद्देशकः ।। । अथ दक्षिणभवनपतीन्द्राणां प्रथमलोकपालनामानि सो० को चि०प० ते० रु० ज० तु. का. आ० (सू. १६८) इत्यक्षरदशकेन उच्यन्ते, वाचनान्तरेषु गाथा, सा चैवम्-"सोमे य १ कोलवाले २ चित्त ३ पभ ४ तेउ ५ तह रुए चेव ६ । जलपह ७ तह तुरियगई ८ काले ९ आवत्त १० पढमाओ॥१॥" एवं द्वितीयादयोऽप्यभ्यूह्याः, इह पुस्तकान्तरेऽयमर्थो दृश्यते, दाक्षिणात्येषु लोकपालेषु प्रतिसूत्रं यौ तृतीयचतुर्थी तावौदीच्येषु चतुर्थतृतीयौ ज्ञातव्यो, 'एसा वत्तव्वया सव्वेसुवि कप्पेसुत्ति एषा वक्तव्यता । सौधर्मशानोक्ता सर्वेषु कल्पेषु-इन्द्रनिवासभूतेषु भणितव्या, सनत्कुमारादीन्द्रयुग्मेषु पूर्वेन्द्रापेक्षया उत्तरेन्द्रसम्बन्धिनां लोकपालानां
तृतीयचतुर्थयोर्व्यत्ययो वाच्य इत्यर्थः, एते सोमादयः प्रतिदेवलोकं वाच्याः, न तु भवनपतीन्द्राणामिवापरापरे, 'जे य इंदावि' | शक्रादयो दशेन्द्रा वाच्याः, अन्तिमदेवलोकचतुष्के इन्द्रद्वयभावादिति ।। तृतीये शतेऽष्टम उद्देशकः॥ | जीवाभिगमोक्तः 'जोइसियउद्देसओ' (सू. १६९) स चायं-सोइंदियविसए जाव फासिंदियविसए, सोइंदियविसए णं भंते ! पोग्गलपरिणामे कइविहे पण्णते?, गो०! दुविहे-सुब्भि दुन्भिसद्दपरिणामे य' शुशाशुभशब्दपरिणामः, चक्षुरिन्द्रियविषये सुरूव. | दुरूवपरिणामे य, घाणेदिये सुमि० दुन्भिगंधपरिणामे य, जिभिदिये सुरसदुरसपरिणामे य, स्पर्शेन्द्रिये तुसुफासदुफासपरिणामे य,। से नूणं भंते ! उच्चावएहिं सद्दपरिणामेहिं परिणामेमाणा पोग्गला परिणमंति इति वत्तव्यं सिया ?, हंता ! गोयमा!, एवं सुब्मिणो'त्ति इदं सूत्रं पुनरेवम् ,-से नूणं भंते ! सुब्भिसद्दपोग्गला दुब्भिसद्दत्ताए परिणामन्ति ? हता! गोयमा !॥ तृतीयशते नवम उद्देशकः।।
புறப் படிப்படியாவது பார்ட் மறுப்பு -
பாம்பன்
பால் பாகம்.