SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ६ शतके उद्देशः श्रीभग समुदयसमितिसमागमेनका उत्-प्राबल्येन श्लक्ष्णिका उच्छ्लक्ष्णश्लक्ष्णिका,एते चोच्छ्लक्ष्णश्लक्षिणकादयोऽङ्गुलान्ता दश प्रमाणभेदा यथोत्तरमष्टगुणाः सन्तोऽपि प्रत्येकमनन्तपरमाणुत्वं न व्यभिचरन्ति अत उक्तम्-उच्छ्लक्ष्णश्लक्ष्णिका, एतदष्टगुणत्वात् ऊर्ध्वरेण्व- |पेक्षया तु अष्टभागत्वात् 'सण्हसण्यि 'त्ति श्लक्ष्णश्लक्षिणका 'उद्धरेणु'त्ति ऊधिस्तिर्यग्गमनलक्षणो रेणुरूर्वरेणुः 'तसरेणु'त्ति त्रस्यति-वायुप्रेरितो गच्छेदिति त्रसरेणुः रथोत्खातो रेणू रथरेणुः, वालाग्रलिक्षादयः प्रतीताः,'नालिय'त्ति यष्टिविशेषः, अक्खे - पत्ति अक्षः-शकटावयवः, 'तं तिऊणं सविसेसं'ति तं पल्यं त्रिगुणं सविशेष, वृत्तपरिधेः किश्चिन्यूनषड्भागाधिकत्रिगुणत्वात् , IA'एगाहिये' त्यादि एकाहिकद्वयाहिकव्याहिकानां 'उकोसति उत्कर्षतः सप्तरात्रप्ररूढानां 'संम?'त्ति सम्मृष्ट-आकण्ठभृतः सन्नि चितो-व्याप्तो निविडः, 'कुत्थेज'त्ति न कुथ्येयुः-नासारतां गच्छेयुः परिविद्धंसेज'त्ति तानि वालाग्राणि न परिविध्वंसेरन्-विनाशं न गच्छेयुः 'नो पूइत्ताए'त्ति न पूतितया 'अवहाय'त्ति तद्वालाग्रमपनीय 'खीणे' क्षीणो वालाग्राकर्षणात् 'नीरए' निर्गतरजाः U अपकृष्टधान्यरजःकोष्ठागारवत् , 'निम्मले' निर्मलः विगतमलः, मलः सूक्ष्मतरवालाग्रः, प्रमार्जनिकाप्रमृष्टकोष्ठागारवत् , 'निट्ठिए' | अपनेयद्रव्यापनयनमाश्रित्य निष्ठां गतः, प्रयत्नप्रमार्जितकोष्ठागारवत् , 'निल्लेव'त्ति अतिसंश्लेषात् तन्मयतां गतो (लेपः, तथाविध)वालाग्रापहारात् , अपनीतभित्यादिगतधान्यकोष्ठागारवत् , 'अवहडे' निःशेषवालाग्रापहारात् , विशुद्धो रजोमलकल्पवालाग्राकर्षणात् | विशेषेण शुद्धो विशुद्धः, एकार्थाश्चैते शब्दाः, व्यावहारिकं चेदमद्धापल्योपमं, इदमेवासङ्ख्येयखण्डीकृतैकैकवालाग्रभृतपल्यात् | वर्षशते २ य उद्धारस्तत्सूक्ष्मं स्यात् , समयोद्वारे तु उद्धारपल्योपमं, तैरेवासंख्येयखण्डैः समयोद्धारे सूक्ष्ममुद्धारं,तथा तैरेव वालाग्रैः स्पृष्टाः ये प्रदेशाः तेषां प्रतिसमयोद्धारेण यः कालस्तद् व्यावहारिक क्षेत्रपल्योपम,एवं यः पुनस्तरेवासङ्ख्येयखण्डीकृतैः स्पृष्टास्पृष्टानां SITAMARHI mammiyamalinigmailor AIIMAL O ॥९६॥ uotesman
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy