________________
१ उद्देशः
HOWITDHRISHIOHI
श्रीभगाहवंति चत्तारि । मुत्तावली य चउरो दो चेव हवंति रुयगनिभा ॥१॥" 'जीवावित्ति ऐन्द्री दिक् जीवाः, तस्यां जीवानामस्तिलघुवृत्ती
| त्वात , एवं जीवदेशा जीवप्रदेशाश्चेति, तथा अजीवानां पुद्गलानामस्तित्वात् 'अजीवा'इति, धर्मास्तिकायादिदेशानां पुनरस्तित्वादजीवदेशाः, एवमजीवप्रदेशा अपीति, तत्र ये जीवास्ते एकेन्द्रियादयोऽनिन्द्रियास्सिद्धाश्च, ये तु जीवदेशास्ते एकेन्द्रियादीनां षण्णां, एवं जीवप्रदेशा अपि, जे अरूविअजीवा ते सत्तविह'त्ति, कथं ?, नो धम्मत्थिकाए, अयमर्थो-धर्मास्तिकायः समस्त एवोच्यते, स च प्राची दिग् न स्यात् , तदेकदेशभूतत्वात् तस्याः, किन्तु धर्मास्तिकायस्य देशः, सा तदेकदेशभागरूपेति, तस्यैव प्रदेशाः सा स्यात् , असङ्ख्येयप्रदेशात्मकत्वात् तस्याः, एवमधर्मास्तिकायस्य देशः प्रदेशाच, एवमाकाशास्तिकायस्यापि देशः प्रदेशाश्च 'अद्धासमयश्चेति एवं सप्तप्रकारारूप्यजीवरूपा ऐंद्री दिगिति, 'अग्गेई णं'ति प्रश्नः, उत्तरे तु जीवा निषेध्याः, विदिशामेकप्रदेशिकत्वाद् एकप्रदेशे च जीवानामवगाहाभावात् , असङ्ख्यातप्रदेशावगाहित्वात् तेषां, तत्र ये जीवदेशास्ते 'नियमा एगिदियदेस'त्ति एकेन्द्रियाणां सर्वलोकव्याप्तत्वात् आग्नेय्यां नियमादेकेन्द्रियदेशास्सन्तीति, 'अहव'त्ति एकेन्द्रियाणां सर्वलोकव्याप्तत्वादेव द्वीन्द्रियाणां चाल्पत्वेन क्वचिदेकस्यापि तस्य सम्भवादुच्यते एकेन्द्रियाणां देशा द्वीन्द्रियस्य च देशश्चेति द्विकयोगे प्रथमः, अथ चैकेन्द्रियपदं तथैव द्वीन्द्रियपदेऽप्येकवचनं देशपदे बहुवचनमिति द्वितीयः, अयं च यदा द्वीन्द्रियो द्वयादिप्रदेशैस्तां स्पृशति | तदा स्यादिति, अथवा एकेन्द्रियपदं तथैव द्वीन्द्रियादिपदं देशपदं च बहुवचनान्तमिति तृतीयः, स्थापना, एगिदि दे ३ बे० १]
दे० १ एगिदिदेश ३ बे० १ दे ३ एगिदि दे० ३ ० ३ दे ३, एवं त्रिचतुष्पश्चेन्द्रियानिन्द्रियैस्सह प्रत्येकं भङ्गत्रयं दृश्य, एवं | H॥१६५॥ | प्रदेशपक्षोपि वाच्यः, नवरमिह द्वीन्द्रियादिषु प्रदेशपदं बहुवचनान्तमेव, यतो लोकव्यापकावस्थानिन्द्रियवर्जजीवानां यत्रैकः प्रदे
NOMINATHORanson mandelandi alia opan lam