________________
श्रीभग
लघुवृत्ती
१ उद्देशः
कुर्वन्नपि न तस्य पीडामुत्पादयति, स्वभावत्वात् तदाऽसौ कायिक्यादिः त्रिक्रियः स्यात् , यदा तस्य पीडामुत्पादयति तदा पारिताप| निकाक्रियाभावाच्चतुष्क्रियः, प्राणातिपातसद्भावे तु पश्चक्रियः, 'वाउकाइएणं'ति (मू. ३९२) इह वायुना वृक्षमूलस्य प्रचलन प्रपतनं वा तदा सम्भवति यदा नदीभित्यादिषु पृथ्व्या अनावृतं तत्स्यादिति । अथ कथं प्रपातने त्रिक्रियत्वं ?, परितापादेस्सम्भवाद् , उच्यते-अचेतनमूलापेक्षयेति ॥ नवमशते ३४ उद्देशः ॥ इति नवमशतकविवरणं सम्पूर्णम् ।।
अथ दशमशतमारभ्यते-"दिस ? संवुडमणगारे २ आइडी ३ सामहत्थि ४ देवि ५ सभा ६। उत्तरअंतरदीवा दसमंमि |सयम्मि चोत्तीसा ॥१॥ (*६२) व्याख्या-दिशमाश्रित्य १ उद्देशकः, 'संवुड'त्ति संघृतसाधुविषयोद्देशकः २, 'आइडि'त्ति आत्म| द्धा देवो देवावासान्तराणि व्यतिक्रामेदिति वाच्यः ३, सामहत्थि'त्ति श्यामहस्त्याख्यश्रीवीरशिष्यप्रश्नवाच्यः ४, 'देविति चमराद्यग्रमहिपीवाच्यः ५, 'सभ'त्ति सुधर्मसभावाच्यः ६, 'उत्तर'त्ति उत्तरस्यां दिशि येऽन्तरद्वीपास्तदर्थवाच्या २८ उद्देशाः, एवमादितो दशमशते ३४ उद्देशकाः स्युरिति । 'किमिय'ति (सू. ३९३) किमेतद्वस्तु भगवन् ! 'पाईण'त्ति यत्प्राचीना प्राची | पूर्ववोच्यते, उत्तरं तु जीवाश्चाजीवाश्च, जीवाजीवरूपा प्राची, तत्र जीवा एकेन्द्रियादयः अजीवा धर्मास्तिकायादयः, एतदुक्तं स्यात्प्राच्यां जीवा अजीवाश्च सन्ति, 'इंदग्गीइ'त्ति इन्द्रो देवता अस्याः सा ऐंद्री, अग्निर्देवता यस्याः सा आग्नेयी, एवं यमदेवता याम्या, | | नितिदेवता नैर्ऋती, वरुणदेवता वारुणी, वायुदेवता वायव्या, सोमदेवता सौम्या, ईशानदेवता ऐशानी, विमलतया विमला| उर्ध्व दिग् तमा-रात्रिस्तदाकारत्वात् तमा, अन्धकारेत्यर्थः, अत्र ऐन्द्री पूर्वी, शेषाः क्रमात् , तमा पुनरधोदिगिति, इह च दिशः | शकटोद्धिसंस्थिताः, विदिशस्तु मुक्तावल्याकाराः, ऊर्ध्वाधोदिशौ च रुचकाकारे, आह च-'सगडुद्धिसंठियाओ महादिसाओ