________________
शतके १ उद्देशः
श्रीभगराए'त्ति अनेन सुविशोध्यं स्यादिति 'अहाबायराईति स्थूलतरस्कन्धानि, असाराणीत्यर्थः, सिढिलीकयाईति श्लथीकृतानि, लघुवृत्तौ । मन्दविपाकीकृतानि, 'निठियाई कयाईति निस्सत्ताकानि कृतानि 'विपरिणामियाई विपरिणामं नीतानि स्थितिरसघातादिभिः,
तानि क्षिप्रमेव विध्वस्तानि स्युरिति, एभिर्विशेषणः सुविशोध्यानि इत्युक्तं स्यात् , 'कम्पकरणे त्ति कर्मविषयं करणं, जीववीर्य है बन्धनसक्रमादिनिमित्तभूतं कर्मकरणं 'वेमायापत्ति विविधमात्रया कदाचित् सातां कदाचिदसातां 'महावेयणे'त्ति (*३८) सङ्ग्रहगाथा गतार्था । षष्ठशते प्रथम उद्देशकः॥
.. अथ द्वितीयः-आहारोद्देशकः, (सू. २३१) स च प्रज्ञापनायामिव दृश्यः, स चायं-'नेरइया णं भंते ! किं सच्चित्ताहारा अचिताहारा मीसाहारा ?, गोयमा! नो सचित्ताहारा, अचित्ताहारा, नो मीसाहारा इत्यादि ।। षष्ठशते द्वितीय उद्देशकः॥ | 'बहुकम्म'त्ति (*३९-४०) महाकर्मणः सर्वतः पुद्गला बध्यन्ते इत्यादि वाच्यं, 'वत्थपोग्गलापओगसा वीसस'त्ति यथा वस्त्रे पुद्गलाः प्रयोगतो विस्रसातश्च चीयंते किमेवं जीवानामपीति वाच्यं, 'साइए'त्ति वस्त्रस्य सादिः पुद्गलचयः, एवं किं जीवानामपि इति प्रश्न उत्तरं च वाच्यं, 'कम्महिइ'त्ति कर्मस्थितिर्वाच्या 'इत्यि'त्ति किं स्त्री पुरुषादिर्वा कर्म बनातीति, 'संजय'त्ति किं संयतादिः, 'सम्मदिढि'त्ति किं सम्यग्दृष्ट्यादिः, 'सण्णी य'त्ति संज्ञी भव्यो दर्शनी पर्याप्तको भाषकोऽपरीत्तो ज्ञानी योगी उपयोगी आहारकः सूक्ष्मः चरमः, 'धंधे यत्ति एतानाश्रित्य बन्धो वाच्यः, 'अप्पबहु'त्ति एषामेव स्त्रीप्रभृतीनां कर्मबन्धकानां मिथोऽल्पबहुत्वं वाच्यमिति, तत्र बहुकर्मद्वारे 'महाकम्मस्स'त्ति (सू० २३२) महाकर्मणः स्थित्याद्य| पेक्षया महाक्रियस्य-अलघुकायिक्यादि क्रियस्य महाश्रवस्य-बृहन्मिथ्यात्वादिकर्मबन्धहेतुकस्य महावेदनस्य–महापीडस्य 'सव्व
॥८४॥