SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ सूत्रम् १ उद्देशः श्रीभगा | हियमाणा अनाहरिष्यमाणाः १५, एवं चतुष्कयोगे जाताः पश्चदश, अथ पञ्चकयोगाः षट्-आहृता आहियमाणा आहरिष्यमाणा वती- अनाहृता अनाहियमाणाः १ आहृता आह्रियमाणा आहरिष्यमाणा अनाहता अनाहरिष्यमाणाः २ आहृता आहियमाणा आहरिष्य-मार शतक माणा अनाहियमाणा अनाहरिष्यमाणाः ३ आहृता आहरिष्यमाणा अनाहृता अनाहियमाणा अनाहरिष्यमाणाः ४ आहृता आहियमाणा अनाहृता अनाहियमाणा अनाहरिष्यमाणः ५ आह्रियमाणा आहरिष्यमाणा अनाहुता अनाहियमाणा अनाहरिष्यमाणाः ६, एवं पञ्चकयोगे जाताः पद् , आहृता आह्रियमाणा आहरिष्यमाणा अनाहृता अनाहियमाणा अनाहरिष्यमाणाः१ षड्योगे तु एक एव भङ्गः, एवमेककद्विकत्रिकचतुष्कपञ्चकषड्योगैर्जाताः सर्वेऽपि मिलितास्त्रिषष्टिभेदाः, अत्रोत्तरं 'गोयमे'त्यादि व्यक्तम् ॥ अथ |वपुस्संपर्कलक्षणपरिणामात् पुद्गलानां परिणामादयो भवन्ति तद्दर्शनार्थ प्रश्नयनाह नेरइयाणंति (सू. १२) जहा परिणया तहा चियत्ति, तत्र चिताः-कायेन चयं गताः, उपचिताः पुनर्बहुशः प्रदेशसामीप्येन शरीरे चिता एव, उदीरिताः स्वभावतोऽनुदितान् पुद्गलान् उदयप्राप्ते कर्मदलिके करणविशेषेण प्रक्षिप्य यान् वेदयते, उदीरणालक्षणं विदं-'जं करणेणाकड्डिय उदये दिज्जइ उदीरणा एसा' । तथा वेदिताः स्वरसविपाकेन प्रतिसमयमनुभूयमाना अपरिसमाप्ताशेषानुभावाः,निर्जीर्णाः कात्स्न्येनानुसमयं संपूर्णहानि गताः, एतत्पदसंग्रहगाथा व्याख्यातार्था । पुद्गलानाश्रित्येमामष्टादशसूत्रीमाह नेरइयाणं०. (मू०१३) 'कइविहा पोग्गला मिअंतित्ति, तीव्रमंदमध्यरसभेदेन भेदवन्तः स्युः उद्वर्तनापवर्तनाकरणाभ्यां, 'कम्मदव्य'त्ति समानजाती போராட்ட பாமா mamalitimateriuTHI
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy