SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ HIGH- श्रीभग लघुवृत्तौ RRITONHAINISCHARIHANDINIDHIden WINNEmadAIRIDIHIRIDHIKICHAINA खओवसमें"त्यादि, अत आह-'तत्थ णं जे ते समाउया समोववण्णया ते णं पावं कम्मं समायं पट्टविंसु समायं निविंसुतिप्रथमः, तथा 'तत्थ णं जे ते समाउया विसमोववण्णगति समकालायुष्कोदया विषमतया परभवे उत्पन्ना मरणकालवैषम्यात् 'तेसमायं पट्टविंसुत्ति आयुष्कविशेषोदयसम्पाद्यत्वात् पापकर्मवेदनविशेषस्य 'विसमाय'ति मरणकालवैषम्यात् पापकर्मवेदनविशेषस्य: विषमतया निष्ठासम्भवादिति द्वितीयः, तथा 'विसमाउया समोववण्णग'त्ति विषमकालायुष्कोदयाः समकालभवान्तरोत्पत्तयः। 'ते णं पावं कम्मं विसमाउयं पट्टविंसु समाउयं निविसुति तृतीयः, चतुर्थः सुज्ञान एव, इह चैतान् भङ्गान् प्राक्तनशतभङ्गांश्चाश्रित्य वृद्धैरुक्तम्-"पट्ठवणसये किहणु हु ? समाउउववण्णएसु चउभंगो। किह व समजिणणसए गमणिज्जा अत्थओ भंगा? ॥१॥ पट्ठवणसए भंगा पुच्छा भंगाणुलोमओ वच्चा।" यथा पृच्छामङ्गाः समकप्रस्थापनादयो न बध्यते तथेह समायुष्कादयोऽन्यत्रान्यथा व्याख्याता अपि व्याख्येया इत्यर्थः, 'कम्मसमजिणणसए बाहुल्लाओ समाजुजा इति ॥ २९ शते प्रथमः।। 'अनंतरोववण्णगाण'मिति (सू. ८२३) द्वितीयः, तत्र चान्तरोपपन्नका द्विधा, समाउयासमोववन्नत्ति अनन्तरोपपन्नानां सम एव आयुरुदयः स्यात् , तद्वैषम्येऽनन्तरोपपन्नत्वमेव न स्याद् ,आयुःप्रथमसमयवर्तित्वात्तेषां, समोववण्णगत्ति मरणानन्तरं परभवोत्पत्तिमाश्रित्य, ते च मरणकाले भूतपूर्वगत्याऽनन्तरोपपन्नका उच्यन्त इति 'समाउया विसमोववण्ण'ति विषमोपपन्नत्वमिहापि | मरणवैषम्यादिति, तृतीयचतुर्थों भङ्गावनन्तरोपपन्नेषु न सम्भवतोऽनन्तरोपपन्नत्वादेवेति द्वितीयः, एवं शेषा अपि, 'नवरं अणंतरोद्देसगाणं चउण्हवित्ति अनन्तरोपपन्नकानन्तरावगाढानन्तगहारकानन्तपर्याप्तकोद्देशकानां 'कम्मपट्ठवणसर्य'ति कर्मप्रस्था- स्था | पनाद्यर्थवाच्यं शतं कर्मप्रस्थापनशतं । एकोनत्रिंशं शतं वृत्तितस्सम्पूर्णम् ।। ... ॥२९॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy