SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ श्रीभग PHITOHATWARI DANCal १५० | विराधितश्रामण्यत्वात् , अन्यथाऽनगाराणां वैमानिकेष्वेवोत्पत्तिः स्यात् , यच्च 'दाहिणिल्लेसुत्ति इह यदुच्यते तत्तस्य क्रूरकर्मत्वेन दक्षिणक्षेत्रेष्वेवोत्पाद इतिकृत्वा, अविराधितचारित्र इत्यर्थः, आह च-"आराहणा य एत्थं चरणपडिवत्तिसमयओ पमिइ । आम| रणंतमजस्सं संजमपरिपालणं विहिण ॥१॥"ति, एवमिह यद्यपि विराधनायुक्ताश्चारित्रभवा अग्निकुमारवर्जभवनपतिज्योतिष्कत्वहेतुभवसहिता दश अविराधनाभवास्तु यथोक्तसौधर्मादिदेवलोकसर्वार्थसिद्धथुत्पत्तिहेतवः सप्त अष्टमश्च सिद्धिगमनभव इत्येमवष्टादश चारित्रभवा उक्ताः, श्रूयते चाष्टौ भवांश्चारित्रं स्यात् , तथापि न विरोधः, अविरोधनाभवानामेव ग्रहणात् , अन्ये वाहुः-'अट्ठ भवा उ चरित्ते' इत्यत्र सूत्रे आदानभवानां वृत्तिकृता व्याख्यातत्वात् चारित्रप्रतिपत्तिविशेषिता एव भवा ग्राह्याः, अविराधनाविशेषणं न कार्य, अन्यथा यद्भगवद्वीरेण हालिकाय यत्प्रव्रज्यावीजमिति दापिता तन्निरर्थकं स्यात् , सम्यक्त्वमात्रेणैव बीजमात्रस्य सिद्धत्वात् , यत्तु चारित्रदानं तस्य तदष्टमचारित्रे सिद्धिरेतस्य स्यादिति विकल्पादुपपन्नं स्यादिति, यच्च दशसु विराधनाभवेषु | तस्य चारित्रं प्रोक्तं तद् द्रव्यतोऽपि स्यादिति न दोषः, अन्ये त्वाहुः-नहि वृत्तिकारवचोमात्रावष्टम्भादेवाधिकृतसूत्रमन्यथा व्या| ख्येयं स्यात् , आवश्यकचूर्णिकारेणाप्याराधनापक्षस्य समर्थितत्वादिति, 'एवं जहा उववाइए' इत्यादि भावितमेव अम्मडपरि| व्राजकदृष्टान्त इति ।। पश्चदशशतं भगवतीलघुवृत्तितः सम्पूर्णम् ।। e ntulantists DHARMION - HINDI thaareerumonigmail listialmi sing इति श्रीदानशेखरसूरिसमुद्धृतायां भगवतीलघुवृत्तौ पंचदशं शतकं ॥२२४॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy