SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ । winmilsinangH इयं उच्चत्तेणं पं०१, गो! पंचजोयणसयाई," आह च-"पंचसयुञ्चत्तेणं आइमकप्पेसु होति य विमाणा। एकेकबुद्धिसेसे दु दुगे य २ शतके लघुवृत्तौ। | दुगे चउके य ॥१॥ अवेयकेषु १० योजनशतानि, अनुत्तरेषु ११ शतयोजनशताति । 'संठाण'ति विमानसंस्थानं वाच्यं, सोहम्मीद उद्देश: विमाणा किंसंठिया पं०१, गो०! जे आवलियापविट्ठा ते बट्टा तंसा चउरंसा,जे आवलियावाहिरा ते नाणासंठिया इत्यादि वक्तव्यता श्रीजीवाभिगमवैमानिकोद्देशके नेतव्येति ॥ द्वितीये सप्तम उद्देशकः २-७॥ _ 'उप्पायपब्बपत्ति (सू० ११५) तिर्यग्लोकगमनाय यत्रागत्योत्पतति स उत्पातपर्वतः गो०! 'थूभस्सत्ति गोतमस्तुभो। लवणाब्धिमध्ये पूर्वदिशि नागराजावासगिरिः, तस्यादिमध्यान्तेषु विष्कम्भप्रमाणमिदं-'कमसो विक्रखम्भो से दसबावीसाइं जोयMणसयाई १ । सत्तसए तेवीसे २ चत्तारि सया चउव्वीसे ३॥१॥'नवरं ति मले दस बाबीसे जोयणसए विवखंभेणं,मज्झे चत्तारि चउन्बीसे, उवरि सत्त तेवीसे, मूले तिनि जोयणसहस्साई, दोन्नि य बत्तीसुत्तरे जोयणसए किंचिविले सूणे परिक्खेवेणं मज्झे, एगं जोयणसहस्सं तिन्नि इगुयाले जोयणसए किंचि० परिक्खेवेणं उवरिं, दोनि जोयणसहस्साई दोन्नि बत्तीसाए जोयणसए किंचिविसेसाहिए परिक्खेवेणं, पुस्तकान्तरे त्वेतत्सकलमस्त्येवेति, 'वरवइर'त्ति वरवज्रस्येव विग्रहः-आकृतिर्यस्य स वरवज्रविग्रहिको, मध्यक्षाम इति 'मउंदे'त्ति मुकुन्दो वाद्यविशेषः, आकाशस्फटिकवत् 'सण्हे' श्लक्ष्णः 'लण्हे' मसृणः, 'उल्लोयभूमिवण्णउत्ति उल्लोकः-प्रासादस्योपरिभागः तस्य वर्णकः, स चैवम्-'तस्स पासायवडिंसगस्स एरिसे उल्लोए पप्णत्ते, पउमलयभत्तिचित्ते, इत्यादि, भूमिवर्णकस्त्वेवम्-'तस्स पासायवडिंसयस्स बहुसमरमणिजे भूमिभागे पप्णत्ते' इत्यादि 'सपरिवारं'ति चमरसम्बन्धिपरिवारसिं ॥५२॥ | हासनोपेतं 'उवारियल्लेणं ति गृहस्य पीठवन्धकल्पं 'सवप्पमाणे ति अयमों यत्तस्यां राजधान्यां प्राकारप्रासादसभादि वस्तु | Prigin pHmmandori songs video tinnamangeliminosanusDIPAWANICHATNIDHI ON मा IROHINIATOHAMATIOHINDuranteen listural
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy