________________
५ शतके ४ उद्देशः
श्रीभग-IM'पिरिपिरिया' कोलिकपुटकावनद्धमुखो वाद्यविशेषः, 'पणवति भाण्डपटहः लघुपटहो वा 'भंभ'त्ति ढक्का 'होरंभ'त्ति रूढिलघुवृत्तौ । गम्या, 'भेरि'त्ति महाढक्का 'झल्लरित्ति वलयाकारा 'दुन्दुहि' देववाद्यं 'तताणि'त्ति, ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् ।
घनं तु काश्यतालादि, वंशादि शुषिरं मत ॥१॥' मिति, 'पुट्ठाईति प्रथमशते आहाराधिकारवदवसेयं. 'आरगयाई ति आराद्भागस्थितान् इन्द्रियगोचरमागतान् 'पारगयाईति इन्द्रियविषयात्परतोऽवस्थितान् 'सव्वदूरमूलमंतियंति सर्वथा दूरं-विप्रकृष्टं मूलं च-निकटं सर्वदूरमूलं तद्योगाच्छब्दोऽपि सर्वदूरमूलोऽतस्तं, अत्यर्थदरवर्त्तिनमत्यन्तासन्नं चेत्यर्थः, अंतिकमासन्नं च, तन्निषेधादनन्तिकं, नोऽल्पार्थत्वान्नात्यन्तमन्तिकं अदूरासन्नमिति भावः, तद्योगाच्छब्दोऽप्यनान्त्यिकोऽतस्तं, अथवा 'सव्व'त्ति सर्वतःसमन्तात् दूरमूलं, अनादिकमिति हृदयं, 'अणंतियं अनन्तिकमिति 'मिय'ति परिमाणवत , गर्भजमनुष्यजीवद्रव्यादि, 'अमिय'ति अनन्तमसङ्ख्येयं वा वनस्पतिपृथ्वीजीवद्रव्यादि, 'निव्वुडे'त्ति निवृत्तं निरावरणज्ञानं, केवलिनः क्षायिकत्वाच्छुद्धमिति, | वाचनान्तरे तु 'निव्वुडे वि'तिमिरे विसुद्धैइति पाठो वा ।। 'उस्लुयाइजति (सू०१८५) उत्सुकायेत-उत्सुको भवेत , विषयादानं प्रत्यौत्सुक्थं कुर्यादिति, 'जगणं जीवत्ति यस्माजीवः, 'से णं'ति तच्चारित्रमोहनीयं कर्म केवलिनो नास्ति, एवं वैमानिकान् यावत् नारकादिदण्डको वाच्यः, स चैवम्-'णेरइए णं भंते ! हसमाणे उस्सुयमाणे कइ कम्मपगडीओ बंधइ ?, गो०! सत्तविहबंधए वा अट्ठविहबंधए वा' इत्यादि, इह च पृथिव्यादीनां हासः प्राग्भविकतत्परिणामादवसेयः, पोहत्तिएहिं ति पृथक्त्वसूत्रेषुबहुवचनसूत्रेषु 'जीवा णं भंते ! हसमाणा वा उस्सुयमाणा वा कइ क० बंधंति ?, सत्तविहबंधगावि अट्ठविहबंधगावि', 'जीवेगिंदियवज्जो'त्तिजीवपदमेकेन्द्रियपदानि पृथिव्यादीनि च वर्जयित्वा अन्येषु एकोनविंशतौ नारकादिपदेषु त्रिकभङ्गो-भङ्गत्रयं वाच्यं,यतो
Kummmmm.
॥७२॥