SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ IHIMIRRITOnt श्रीभग १ शतके वती १ उद्देश: सूत्रम् रचितानां शैलेशीकरणावस्थाभाविसमुच्छिन्नक्रियध्यानाग्निना प्रथमसमयादारभ्य यावदन्त्यसमयस्तावत् प्रतिसमयमसंख्येयगुणवृद्धानां कर्मपुद्गलानां दहनं दाह इति दहनार्थेनेदं पूर्वमाद्भिन्नार्थ, तथा म्रियमाणं मृतम् एतत्पदं आयुःकर्मविषयं, यतः आयुःपुद्गलानां प्रतिसमयं क्षयो मरणं,अनेन च मरणार्थेन पूर्वस्माद्भिन्नपदं, तथा निर्जीयमाणं निर्जीर्णम् एतत् पदं सर्वकर्माभावविषयं निर्जरणार्थेन पूर्वपदेभ्यो भिन्नम् ,अथैतानि पदानि नानार्थानि कस्य पक्षस्याभिधायकतया प्रवृत्तानि इत्याशंक्याह-विगयपक्खस्स'त्ति विगतं विगमोवस्तुनोऽवस्थान्तरापेक्षया विनाशः स एव पक्षो-वस्तुधर्म: तस्य वा पक्षः-परिग्रहो विगतपक्षः तस्य विगतपक्षस्य, वाचकानीति शेषः, | विगमत्वं विहाशेषकर्माभावोऽभिमतो, जीवेन तस्याप्राप्तपूर्वतयाऽत्यन्तमुपादेयत्वात् , तदर्थत्वाच पुरुषप्रयासस्येति, एतानि त्वेवं | विगमार्थानि भवन्ति-छिद्यमानपदे हि स्थितिखंडनं विगम उक्तः, भिद्यमानपदे त्वनुभावभेदो विगम उक्तः, दह्यमानपदे त्वकर्म| ताभवनं विगम उक्तः, म्रियमाणपदे पुनरायुःकर्माभावो विगम उक्तः, निर्जीर्यमाणपदे त्वशेषकर्माभावो विगम उक्तः, तदेवमेतानि विगतपक्षप्रतिपादकानि केवलोत्पत्तौ सर्वकर्मविगमाभिधानरूपसूत्राभिप्रायव्याख्यानेन निर्णीतानि । | इहाद्यप्रश्नोत्तरसूत्रद्वये मोक्षतत्त्वं चिन्तितं, मोक्षः पुनर्जीवस्य, तेन जीवाश्च नारकादयश्चतुर्विंशतिविधा उक्ताः, यदाह-"नेरइया १ | असुराई १० पुढवाई ५३दियादओ ३ चेव । पंचिंदियतिरिय १ नरा १ वंतर १ जोइसिय १ वेमाणी १॥१॥" तत्र नारकान् स्थित्यादिमिश्चिंतयन्नाह-'नेरइयाण'ति, निर्गतमयम्-इष्टफलं येषां ते निरयाः तेषु भवा नैरयिकाः तेषां नैरयिकाणां, 'दस वाससहस्स'त्ति प्रथमपृथिवीप्रथमप्रस्तटापेक्षया, 'तेत्तीसं'ति सप्तमपृथिव्यपेक्षया उत्कृष्टा, शेषा सर्वापि कालस्थितिमध्यमा ज्ञेया ?। 'केवइकाल|स्स'त्ति प्राकृतशैल्या कियता कालेन आनमंति'त्ति 'अनश्वस प्राणने' इतिधातुपाठात् मकारस्यागमिकत्वात् , एवं प्राणमंति, एतदेव, aimum timum.PIAMITTIMILAIMINIMUM Mantennamommmmmmm.AIRATIOmeliminimu m rammar ATMEN
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy