SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ श्रीभगलघुवृत्तौ HOSTINFO भुक्तोत्तरं - भोजनोत्तरकालं 'आगए 'त्ति आगत उपवेशनस्थाने भुक्तोत्तरागतः 'आयंते'त्ति आचान्तः शुद्धोदकयोगेन 'चोक्खे' ति चोक्षो-लेपसिक्थाद्यपनयनेन, अत एव परमशुचिरूप इति, 'खंदं वा' स्कन्दं कार्त्तिकेयं शिवं'ति व्यन्तरविषं 'वेसमणं' ति उत्तरदिकपालं 'अजं' ति प्रशान्तरूपां चंडिकां 'कोड किरि'त्ति चण्डिकामेव रौद्ररूपां महिपकुट्टनक्रियावती 'पाणं व'त्ति श्वपाकं 'अणिच्चजागरि'त्ति (सू. १३० ) अनित्यचिन्तां 'दिट्ठा भट्ठे य'त्ति दृष्टाभाषितान् 'पुव्वसंग' त्ति पूर्वसङ्गतिकान् गृहस्थत्वे परिचितान् 'नियत्तणिय मंडल' ति निवर्त्तनं - क्षेत्रमानविशेषस्तत्परिमाणं निवर्त्तनिकं, निजतनुप्रमाणमित्यन्ये, 'अपुरोहि'ति | शान्तिकर्म्मका रिपुरोहितरहिता इन्द्राभावात्, 'निवण्णे' निषण्णः, सुप्त इत्यर्थः, 'ठितिपकप्पं' ति स्थितौ स्थाने बलिचञ्चाविपये प्रकल्पः - सङ्कल्पश्चिन्तनं स्थितिप्रकल्पस्तं, त्वरितया-आकुलया, न स्वभावजयेति, चपलया वपुश्चापल्ययुक्तया, चण्डया रौद्रया, जयिन्या गत्यन्तरजेतृत्वात्, छेकया- निपुणया, सिंहया सिंहगतिसमानया श्रमाभावेन, शीघ्रया वेगवत्या, दिव्यया प्रधानया, उद्धतया वस्त्रादीनामुद्धतत्वेन सदर्पया वा, 'सपक्खिं 'ति सर्वे पक्षाः पार्श्वाश्चतुर्दिग्विभागा यत्र तत् सपक्षं, इकारः प्राकृतत्वात्, 'सपडिदिसं' ति सर्वाः प्रतिदिशो - विदिग्भागा यत्र तत् सप्रतिदिक्, 'अहं बंधह' प्रयोजननिश्चयं कुरुत, 'अणाढाइज्जमाण'त्ति अनाद्रियमाणाः 'अपरियाइजमाण' त्ति अपर्यादीयमानाः - अनङ्गीक्रियमाणाः । 'आसुरुत्ता' (सू० १३५) आशुरुत्ता:शीघ्रं कोपविमूढबुद्धयः कुपिता जातकोपोदयाः, 'चंडकिय'त्ति प्रकटितरौद्ररूपाः 'मिसिमिसेमाण'त्ति देदीप्यमानाः क्रोधज्वलनेन 'उच्छुहंति' मुखे निष्ठीवनं कुर्युः, 'आकडा' त्ति आकर्ष विकर्षिकां कुर्वन्ति, 'हीलंति'त्ति जात्याद्युद्घाटनतः कुत्संति, निन्दन्ति चेतसा, खिसंति खसमक्षं वचनैः, तजंति अंगुली शिरवालनेन, ताडयन्ति हस्तच पेढया, 'परिवहति' त्ति परिव्यथन्ते सर्वतो DEBOLSOLD ३ शतके १ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy