________________
३ शतके
श्रीभग लघुवृत्तौ
१ उद्देश:
'साइरेगं केबलकप्पंति उदीच्येन्द्रत्वेन बलेविशिष्टतरलब्धिकत्वादिति, 'तीसए'त्ति(मू० १२९) तिष्यकाख्य इति 'सयंसि
स्वके विमाने 'पंचविहाए'त्ति पर्याप्तिराहारशरीरादीनाममिनिवृत्तिः, साऽन्यत्र पोढा उक्ता, इह तु पञ्चधा,भाषामनःपर्याप्योर्बहुश्रुता. हो भिमतेन केनापि कारणेनैकत्वविवक्षणात्, लद्धे'त्ति जन्मान्तरेतदुपार्जनेन पत्ते'ति प्राप्ता देवभवापेक्षया 'अभिसमण्णागए'त्ति मातभोगापेक्षया। 'उद्धं बाहाओ'त्ति (सू०१३१) ऊवं बाहू प्रगृह्य-विधायेति, कूडागारसालदिडतो'त्ति(सू. १३३)कूटाकारेणशिखराकृत्या उपलक्षिता या शाला तया दृष्टान्तो यस्स तथा, कूटाकारशाला स्यात् तदासन्नो महाजनवृन्दस्तिष्ठेत् , स महामेघपटलमु-||
नतं दृष्ट्वा कूटाकारशालांप्रविशति, एवमीशानेन्द्रदेवस्य सा दिव्या देवाद्धिः शरीरकमनुप्रविष्टा, किणा'त्ति केन हेतुना, किंवा दच्चा। | दत्चा-भक्तादि भुक्त्वा-अन्तप्रान्तादि कृत्वा-तपःसामाचार्यादि, जण्णंति-यस्मात् पुण्यात् णमिति वाक्यालङ्कारे 'पुरा पोराणा
'ति पुरा-पूर्व कृतानां पौराणानां अत एव पुराणानां 'सुचिण्णाणं'ति सुचीर्णानां-दानादिसुचरितरूपाणां सुष्टु पराक्रान्तानां, पराक्रमः-तपःप्रभृतिकं येषु तेषां, शुभानामावहत्वेन कल्याणानामनर्थोपशमेन 'रयण'त्ति रत्नानि कर्केतनादीनि, मणयःचन्द्रकान्ताद्याः शिला-राजपट्टादिरूपा प्रवालं-विद्रुमा रक्तरत्नानि-पद्मरागादीनि एतद्रूपं यत् 'संतसारसाय'त्ति सद्-विद्यमान सारं-प्रधानं स्वापतेयं तेन, 'एगंतसोक्खयंति एकान्तशः-एकान्तेन क्षयं नवानामशुभानां कर्मणामनुपार्जनेन 'आढाइ' आद्रियते 'परियाणाई' परिजानाति स्वामितया, 'पाणामाए' प्रणामोऽस्ति विधेयतया यस्यां साप्राणामी तया, 'सुद्धोयणं ति | सूपशाकादिवर्जितं कूरं 'तिसत्त'त्ति त्रिसप्तकृत्वः एकविंशतिवारानिति, 'आसाए'त्ति आ-ईषत् स्वादयन् 'वीसाए'त्ति विशेपेण स्वादयन् 'परिभाए'त्ति ददत् 'परिभुजे'त्ति भोज्यं परिभुञ्जानः, "जिमिय'त्ति प्रथमैकवचनलोपात् जेमितो-भुक्तवान ,
॥५६॥