SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Khelal ३ शतके लघुवृत्ती १ उद्देशः l antirame श्रीभग- स्याद् भवेत् 'एवामेव'त्ति, निरन्तरतयेत्यर्थः, वृद्धस्त्वेवं माख्यातं-यथा यात्रादिषु युवतिर्थनो हस्ते लग्ना प्रतिबद्धा गच्छेत बहु लोकप्रचितदेशे, एवं यानि रूपाणि विकुर्वितानि तान्येकस्मिन् कर्त्तरि प्रतिबद्धानि,यथा चक्रनाभिरेका बहारकप्रतिबद्धा घना निश्छिद्रा स्यात् एवं जम्बूद्वीपं स्वशरीरप्रतिबद्धासुरदेवदेवीभिः पूरयेदिति योगः, 'वे उव्विसमुत्ति वैक्रियकरणाय प्रयत्नविशेषेण 'समो. हण्णई' समुपहतः स्यात् , समुपहन्ति वा स्वप्रदेशान् विक्षिपतीति 'संखेजाई' इति, दंड इव दण्डः ऊर्ध्वमध आयतः शरीरवाहल्यो जीवप्रदेशकर्मपुद्गलसमूहः, 'रयणाणं ति रत्नानां कर्केतनादीनां, इह च यद्यपि रत्नादिपुद्गला औदारिका वैक्रियस-1 मुद्घाते च वैक्रिया एव ग्राह्याः, तथापि तेषां रत्नादिपुद्गलानामिव सारताप्रतिपादनाय रत्नानामित्यायुक्तम् , तच्च रत्नानामिति | व्याख्येयम् , अन्ये त्याहुः-औदारिका अपि ते गृहीताः सन्तो वैक्रियतया परिणमन्ति, 'अहाबायरे'त्ति यथावादरान्-असारान् पुद्गलान् परिशातयति दण्डनिसर्गगृहीतान् 'अहासुहुमे'त्ति यथासूक्ष्मान् सारान् पर्यादत्ते दण्डनिसर्गगृहोतान् सामस्त्येनादत्ते, ततश्च प्रभुः-समर्थः, 'केवलकप्पं ति सम्पूर्ण जम्बूद्वीपं 'आइण्णं ति व्याप्तं, आइन्नमित्यादयः शब्दाः एकार्था अत्यं न्तव्याप्तिप्रदर्शनायोक्ताः, 'अदुत्तरंच 'ति अथापरं चेदं सामर्थ्यातिशयवर्णनं, 'विसए'त्ति गोचरो वैक्रियकरणशक्तेः, विषनयमानं क्रियाशून्यं 'बुइए'ति उक्तमेतदिति, 'संपत्तीए'त्ति यथोक्तार्थसम्पादनेन 'विकुबिसु वत्ति विकुर्वितवान् विकुर्वति वा विकुर्विष्यति वा, विकुर्व इत्ययं धातुः सामयिकोऽस्ति, विकुर्वणेत्यादिप्रयोगदर्शनात् , 'संखेजे दीवसमुद्दे'त्ति (सू० १२६) | लोकपालानां सामानिकेभ्योऽल्पतरर्द्धिकत्वेनाल्पतरत्वाद्वैक्रियकरणलब्धेः, 'अपुट्ठवागरणं'ति (सू० १२७) अपृष्टे सति प्रतिपादनं | 'वइरोयणिंदे'त्ति दाक्षिणात्यासुरकुमारेभ्यो विशिष्टं रोचनं-दीपनं येषामस्ति वैरोचना-औदीच्यासुरास्तेषामिन्द्रो वैरोचनेन्द्रः, wintameli antiSandiynthewafaltanhaitanium
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy