________________
श्रीभगलघुवृत्तौ
अनुत्तरेषत्प्राग्भारासूत्रे २, एवं द्वापंचाशत्, ३५ । १२ । ३ । २ सर्वमीलने द्विपञ्चाशत्सूत्राणि धर्मास्तिकायस्य किं सख्येयभागं स्पृशन्तीत्याद्यभिलापेनावसेयानि, तत्रावकाशान्तराणि सङ्ख्येयभागं स्पृशंति, शेषास्त्वसङ्ख्येयभागमिति निर्वचनं, एतान्येव सूत्राणि अधर्मास्तिकायलोकाकाशयोरिति । इहोक्तार्थसङ्गहगाथा भावितार्थैवेति ॥ द्वितीयशतविवरण सम्पूर्णम् ॥
++++++
अथ तृतीयं शतकं
अथ तृतीयशते दशोद्देशकसङ्ग्रहगाथामाह - 'केरिस 'त्ति ( १२३ ) कीदृशी चमरस्य विकुर्वणा शक्तिरिति प्रथमः, 'चमर'त्ति चमरोत्पाताभिधेयो द्वितीयः, 'किरिय'त्ति कायिक्यादिक्रियावाच्यस्तृतीयः, 'जाण'त्ति यानं, देवेन वैक्रियकृतं जानाति साधुरिति चतुर्थः, 'इस्थि'त्ति साधुर्बाह्यान् पुद्गलान् पर्यादाय प्रभुः ख्यादिरूपाणि वैक्रियाणि कर्तुमिति पञ्चमः, 'नग रति वाणारस्यां नगर्यां कृतसमुद्घातस्साधुः राजगृहे रूपाणि जानीयादिति षष्ठः, 'पालय'त्ति सोमादिलोकपाल ४ स्वरूपः सप्तमः, 'अहिवई 'त्ति असुरादीनामधिपतयः कति इत्यष्टमः, इन्द्रियविषयवाच्यो नवमः, 'परिस'त्ति चमरपर्षद्रूपो दशमः, 'केमहिडिएत्ति (सू० १२५) केन किंरूपा वा महर्द्धिरस्येति किंमहर्द्धिकः, इन्द्रतुल्यः, ऋद्ध्या समानाः सामानिकाः, त्रयस्त्रिंशतां मत्रिकल्पानां 'आहेवच्च' आधिपत्यं 'पोरेवच्च' पुरोवर्त्तित्वं- अग्रगत्वं भहि० भर्तृत्वं पोषकत्वं, 'आणाईसर' त्ति आज्ञेश्वरस्य- आज्ञाप्रधानस्य सतो यत् सेनापत्यं तत्तथा कारयन्नन्यैः, 'एवं 'ति इतिमहर्द्धिकः, 'जुवइ' त्ति यथा युवतिं युवा हस्तेन हस्ते गृह्णाति कामवशगाढग्रहणतः अन्यदृष्टान्तमाह- 'चक्कस्स' त्ति चक्रस्य नाभिः, किंरूपा ? ' अरगाउत्ते' ति अरकैरायुक्ता अरकायुक्ता 'सिया'
३ शतके १ उद्देशः
114411