________________
श्रीभग
श०
२० ६-७उ.
लघुवृत्ती
__ एवं 'जहा सत्तरसमसए छटुइसे'त्ति (सू . ६७२) अनेन यदुक्तं तदाह-पुब्बि वा उववजित्ता पच्छा आहारेज्जा पुलिंब वा आहारित्ता पच्छाउववजेज्जा इत्यादि, अस्थायमर्थः-यो गंदुकगतिः सन् समुद्घातगामी स पूर्वमुत्पद्यते, तत्र गच्छेदित्यर्थः, पश्चादाहारयति-वपुर्योग्यान पुद्गलान् गृह्णाति, अत एवोक्तं-'पुब्बि वा उववजित्ते'ति, यः पुनरिलिकासमयसमुद्घातगामी स पूर्वमाहारायति, क्षेत्रे प्रदेशक्षेपणेनाहारं गृह्णातीत्यर्थः, तत्समनन्तरमेव प्राक्तनवपुःप्रदेशान् उत्पत्तिक्षेत्रे संहरति, अत उक्तं 'पुट्वि आहारित्ते'ति। विंशतितमते षष्ठो, वाचनान्तराभिप्रायेण तु पृथिव्यब्वायुविषयकत्वादुद्देशकत्रयमिदमतोऽष्टमः (सू.६७३-४) 'जीवबंधेत्ति (सू. ६७५) जीवस्य प्रयोगेण-मनःप्रभृतिव्यापारेण बन्धः-कर्मपुद्गलानां आत्मप्रदेशेषु संश्लेषः, अनंतरबंधेत्ति | येषां पुद्गलानां बद्धानां सतामनन्तरः समयो. वर्त्तते तेषामनन्तरबन्ध उच्यते, येषां तु बद्धानां द्वितीयादिः समयो वर्त्तते तेषां परम्परबन्धः । 'नाणावरणिज्जोदयस्स'त्ति ज्ञानावरणीयोदयरूपकर्मणः, उदय प्राप्तज्ञानावरणीयकर्मण इत्यर्थः, बन्धोऽस्य भूतभावापेक्षयेति, अथ ज्ञानावरणीयादिकर्म किञ्चिज्ज्ञानाद्यावारकतया विपाक तो वेद्यते किश्चित्प्रदेशत एवेत्युदयेन विशेषितं कर्म, अथवा ज्ञानावरणीयोदये यद् बध्यते वेद्यते वा तत् ज्ञानावरणीयोदयमेव तस्य, एवमन्यत्रापि, सम्मद्दिट्ठीए'त्ति ननु सम्मट्ठिीए इत्यादौ कथं बन्धो ?, दृष्टिज्ञानानामपौद्गलिकत्वात् , अनोव्यते, नेह बन्धशब्देन कर्मपुद्गलानां बन्धो विवक्षितः, किन्तु सम्बन्धमात्रं, तच्च जीवस्य दृष्ट्यादिमिधर्मेस्सहारत्येव, जीवप्रयोगबन्धादिव्यपदेश्यत्वं च तस्य जीववीर्यप्रभवत्वात् , अत एव मतिज्ञानस्त्याद्यपि निरवा, ज्ञानस शेयेन सह सम्बन्धविवक्षणादिति, इह सङ्ग्रहगाथे-"जीवप्पओगबंधे अणंतपरंपरे य बोद्धव्वे । पगडी ८ उदए ८ वेदे ३ दंसणमोहे चरित्ते य ।।१।। ओरालिय वेउब्धिय आहारग तेय कम्मए चेव । सण्णा ४ लेसा ६ दिट्ठी ३ नाणा
Januman
॥२५॥