________________
श्रीभग लघुवृत्ती
५ नाणेसु ३ तब्बिसए ८ || २ || || २० शते सप्तमः ॥
'कस्स कहिं का लियसुयस्स वुच्छेए पण्णत्ते 'ति (सू. ६७८) कस्य जिनस्य सम्बन्धिनः कस्मिन् जिनान्तरे कयोर्जिनयोरन्तरे कालिकश्रुतस्य - एकादशाङ्गीरूपस्य व्यवच्छेदः प्रज्ञप्तः इति प्रश्नः, उत्तरन्तु - 'मज्झिमएस सत्तसु 'त्ति मध्यमेषु सप्तसु इत्युक्ते सुविधिशीतलजिनयोरन्तरे व्यवच्छेदो बभूव तद्व्यवच्छेद कालश्च पल्योपमचतुर्भागः, एवमन्ये षद् जिनाः षट् च जिनान्तराणि वाच्यानि, केवलं व्यवच्छेदकालः सप्तस्वप्येवमवसेयः 'चउभाग १ चउभागो २ तिष्णि चउन्भाग ३ पलियमेगं च ४ । तिण्णेव य चउभागा ५ चउत्थभागो ६ चउभागो ७ ॥ १ ॥ 'ति 'एत्थ णं' ति एतेषु प्रज्ञापकेनोपदर्श्यमानेषु जिनान्तरेषु कालिकश्रुतस्य व्यवच्छेदः प्रज्ञप्तः, दृष्टवादापेक्षया त्वाह- 'सव्वत्थवि णं वोच्छिष्णे दिट्ठिवाए 'ति सर्वत्रापि सर्वेष्वपि जिनान्तरेषु, न केवलं सप्तवेव, क्वचित कियन्तमपि कालं व्यवच्छिन्नो दृष्टिवादः ॥ तीर्थकराणां तीर्थप्रवृत्तिकालः इत्याह-जंबूद्दीवे णं'ति (सू. ६७९) 'देवाणुप्पियाणं' ति युष्माकं सम्बन्धि || 'संखेज्जं कालं ति पश्चानुपूर्व्या पार्श्वनाथादीनां सङ्ख्यातं कालं, 'असंखेज्जं 'ति ऋषभादीनां ॥ ' आग मेस्साणं' ति (सू. ६८१) आगमिष्यन्महापद्मादीनां जिनानां, 'कोसलियस्स' कोशलदेशजातस्य 'जिणपरियाए 'त्ति वे वलिपर्यायः स च वर्षसहस्रन्यूनं पूर्वलक्षमिति । तित्थं भंते 'ति (सू. ६८२ ) । 'पावयणी त्ति (सु. ६८३) प्रवचनपरिणतो जनः || २० शतेऽष्टमः ॥
I
'विजाचारण'त्ति (सू. ६८४) विद्या पूर्वगता तया गन्तारो विद्याचारणाः, इह गाथा - " अइसयचरणसमत्था जंघाविजहिं चारणा मुणओ । जंघाहिं जाइ पढमो निस्सं काउं रविकरेऽवि || १ ||" 'उत्तरगुणलद्धि' त्ति उत्तरगुणाः - पिण्डविशुद्ध्यादयः, तां
1
YOPOLJCH-TO
२० श० १८-९ उ.