SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ श्रीभग महोपाध्यायश्रीजिनमाणिक्यगणिशिष्यश्रीअनन्तहंसगणिशिष्यदानशेखरगणिसमुद्धृतायां भगवतीलघुवृत्तौ चतुर्दशशतविवरणं सम्पूर्ण ॥ हा१५० लघुवृत्ती अथ पञ्चदशं शतमारभ्यते-'मंखलिपुत्ते'त्ति (सू. ५३९) मङ्खल्यभिधानः-मङ्खपुत्रः, 'चउवीसति चतुर्विंशतिवर्षप्रमाणप्रवज्यापर्यायः, 'दिसाचर'त्ति दिशं-मेरां चरन्ति-मन्यन्ते भगवतो वयं शिष्या इति दिक्चराः, देशचरा वा दिकचराः, भगवच्छिष्याः पार्श्वस्थीभूता इति टीकाकारः, पासावचिजत्ति चूर्णिकारः, 'अंतिय'ति अन्तिक-समीपं 'पाउन्भवित्थ'त्ति आगताः 'अट्ठविह'ति अष्टविधं, पूर्वगतं निमित्तमित्यर्थः, तच्चेदम्-दिव्यं १ उत्पातं २ आन्तरिक्षं ३ भौम ४ स्वमः५खरं ६ लक्षणं ७ व्यञ्जनं ८ चेत्यादि पूर्वश्रुतमध्यगतं 'मग्गदसमंति मार्गों गीतमार्गवृत्तमार्गलक्षणौ सम्भाव्यते 'दसम'त्ति अत्र नवमशब्दस्य लुप्तस्य दर्शनात् नवमदशमाविति दृश्यं, ततश्च नवमदशमौ मार्गों यत्र तत्तथा, स्वकीयैः २ 'मतिदसणेहिंति मतेः-बुद्धेर्मत्या वा दर्शनानि-वस्तुज्ञानानि मतिदर्शनानि तैः 'निज्जूहंति' नियूथयन्ति-पूर्वगतश्रुतपर्याययूथानिर्धारयन्ति, उद्धरन्ति इत्यर्थः, 'उवट्ठाइंसुत्ति उपस्थितवन्तः, आश्रितवन्त इत्यर्थः, अलैंगस्स'त्ति अष्टाङ्गस्य 'केणइति केनचित् तथाऽविदितस्वरूपेण 'उल्लोयमेत्तेणं' उद्देशमात्रेण 'इमाईति इमानि षट् अनतिक्रमणीयानि-अव्यभिचारीणि 'वागरणाईति पृष्टेन सता यानि व्याक्रियन्ते-अभिधीयन्ते तानि व्याकरणानि, पुरुषार्थोपयोगित्वाञ्चैतानि षट् उक्तानि, अन्यथा नष्टमुष्टिचिन्तोलूकादीन्यन्यानि बहुनिमितानि गोचरीभवन्ति ॥ 'उहाणपरियाणियंति (सू. ५४० ) परियान-विविधव्यतिकरपरिगमनं तदेव पारियानिकं-चरितं
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy